________________
चन्द्रप्रशप्तिसूत्रे शोत्तराणि योजनशतानि दशोत्तरपञ्चशतसंख्यकयोजनानि (५१०) 'विकंपइत्ता' विकम्प्य 'चारं चरइ' चारं चरति । कथमेतद् जायते इति प्रकारः प्रथमपण्मासव्याख्यायां प्रदर्शित इति ततोऽवसेयः । 'तया गं' तदा खलु 'उत्तमकद्वपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षयुक्तः 'उकोसए' उत्कर्षकः सर्वोत्कृष्टः 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति, तथा 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवई' द्वादशमुहर्ता रात्रिर्भवतीति । उपसंहारमाह-'एस गं' इत्यादि 'एस णं' एतत् खल 'दोच्चे छम्मासे' द्वितीयं पण्मासम् । 'एस णं' एतत् खल 'दोच्चस्स छम्मासस्स' द्वितीयस्स पण्मासस्य 'पज्जवसाणे' पर्यवसा. नम्-अन्तिममहोरात्रम् । 'एस णं' एप खलु 'आइच्चे संवच्छरे' मादित्यः संवत्सरः । 'एस णं' एतत् खलु 'आइच्चस्स संवच्छरस्स' आदित्यस्य संवत्सरस्य 'पज्जवसाणे' पर्यवसानं-पर्यन्तमहोरात्रम् ॥सू० १२॥
प्रथमस्य मूलमाभृतस्य पष्ठं प्रामृतमाभृतं समाप्तम् ॥१-६॥
। अथ प्रथमस्य मामृतस्य सप्तम भाभृतमामृतम् ।। गतं षष्ठं प्राभृतप्राभृतम् , अथ सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-पूर्व द्वारगाथायां 'मंडलाणं य संठाणं' मण्डलानां च संस्थानम् , इत्युक्तं तदेवात्र प्रदर्शयिष्यते, इति सम्बन्धेनायातस्यास्येदमादिसूत्रम्-'ता कहं ते मंडलसंठिई' इत्यादि ।
मूलम्- ता कह ते मंडलसंठिई आहितेति वदेज्जा ? । तत्थ खलु इमायो अट्ठ पडिवत्तीओ पण्णत्ताओ तं जहा-तत्थेगे एवमाहंस-ता समचउरंससंठाणसंठिया मंडलसठिई आहितेति वदेज्जा, एगे एवमासु ।१। एगे पुण एवमासु ता विसमचउरंससंठाणसंठिया मंडलसंठिई आहितेति वदेज्जा, एगे एवमाहस ।२। एगे पुण एवमाहंसुता समचउकोणसंठिया मंडलसंठिई आहितेति वदेज्जा, एगे एवमासु ।३। एगे पुण एवंमासु ता विसमचउक्कोणसंठिया मंडलसंठिई आहितेति वदेज्जा, एगे एवमासु ।४। एगे पुण एचमाहंसु-ता समचक्कवालसंठिया मंडलसंठिई आहितेति वदेज्जा एगे एवमाहंसु ।५। एगे पुण एवमासु ता-विसमचक्कवालसंठिया मंडलसंठिई आहितेति वदेज्जा, एगे एवमाहंसु ।६. एगे पुण एवमाहंसु-ता चक्कद्धचक्कवालसंठिया मंडलसंठिइं आहितेति वदेज्जा, एगे एवमासु ७। एगे पुण एवमाहंस-ता छत्तागारसंठिया मडलसंठिई आहितेति वदेज्जा, एगे एवमासु ।८। तत्थ जे ते एवमासु -ता छत्तागारसंठिया मंडलसंठिई आहितेति वदेज्जा एएणं णएणं णायव्वं,णो चेव णं इयरेहिं ।।सू० १३॥
पढमस्स पाहुदस्स सत्तमं पाहुडं समत्तं । १-७