________________
चन्द्रमतिसूत्रे
तयाणंतराओ मंडलाओ तयाणंतरं मडलं संक्रममाणे २ दो जोयणाई अडयालीसं च एगसद्विभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राईदिएणं विकंपमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए सव्ववाहिराओ मंडलाओ सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्ववादिरं मंडल पणिहाय एगेणं तेसीएणं राईदियसपूर्ण पंचदसुत्तरे जोयणसए विकंपड़त्ता चारं चरड़, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहण्णिया दुवादसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मा से । एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एस णं आइच्चे संवच्छरे । एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे || सू० १२॥
पढमस्स पाहुडस्स छहूं पाहुडपाहुड समत्तं ॥ १-६ ॥
७६
छाया - स प्रविशन् सूर्यः द्वितीयं षण्मासम् अयन् प्रथमे अहोरात्रे वाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः वाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु द्वे योजने अष्टचत्वारिंशतं च पकषष्टिभागान् योजनस्य एकेन रात्रिन्दिवेन विकम्प्य चारं चरति तदा खलु अष्टादशमुहूर्त्ता रात्रिर्भवति, द्वाभ्यामेकपटिभागमुहूर्त्ताभ्याम् ऊना, द्वादशमुहन्त दिवसो भवति द्वाभ्यामेकपटिभागमुहूर्त्ताभ्याम् अधिकः । स प्रविशन् सूर्यः द्वितीये अहोरात्रे बाह्य तृतीयं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः वाह्यं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पञ्चयोजनानि पञ्चत्रिशतं च एकषष्टिभागान् योजनस्य द्वाभ्यां रात्रिन्दिवाभ्यां विकम्प्य२ चारं चरति तदा खलु अष्टादशमुहूर्त्ता रात्रिर्भवति चतुर्भिरेकषष्टिभागमुहुः ऊना, द्वादशमुहत्तों दिवसो भवति चतुभिरेकषष्टिभागमुहूतैः अधिकः । एवं खलु एतेन उपायेन प्रविशन् सूर्यः तदनन्तरात् मंडलात् तदनन्तरं मण्डलं संक्रामन् २ द्वे योजने अष्टचत्वारिंशतं च एकपष्टिभागान् योजनस्य पकैकं मण्डलं एकैकेन रात्रिन्दिवेन विकम्पमान. २ सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्वबाह्यात् मण्डलात् सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा स्खलु सर्ववाह्यं मण्डलं प्रणिधाय एकेन त्र्यशीतेन रात्रिन्दिवशतेन पञ्चदशोत्तराणि योजनशतानि विकम्प्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्तः अष्टादशमुत्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्त्ता रात्रिर्भवति । एतत् खलु द्वितीयं षण्मासम् । पतत् खलु द्वितीयस्य पण्मासस्य पर्यवसानम् । एषः खलु आदित्यः संवत्सरः । पतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानम् ||१२||
|| प्रथमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं समाप्तम् ॥ १-६॥
व्याख्या - 'से' सः 'पचिसमाणे' प्रविशन् सर्वाभ्यन्तरमन्डलाभिमुखं गच्छन् 'सूरिए' सूर्यः 'दोच्चं छम्मासं' द्वितीयं षण्मासम् ' अयमाणे' अयन् प्राप्नुवन् 'पढमंसि अहोरत्तंसि ' प्रथमेऽहोरात्रे 'बाहिराणंतरं मंडलं' बाह्यानन्तरं मण्डलं सर्वबाह्यमण्डलादनन्तरमभ्यन्तरं द्वितीयं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति । 'ता' तावत् 'जया णं' यंदा खल 'सूरिए' सूर्यः 'बाहिराणंतरं' बाह्यानन्तरं सर्वबाह्यमण्डलादनन्तरं यत् अभ्यन्तरं द्वितीय