SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwww चन्द्राप्तिप्रकाशिका टीका प्रा० १-६ सू०११ सूर्यस्य एकरात्रिदिवे क्षेत्रसंचरणम् ६९ मूलम्-ता केवइयं ते एगमेगेणं राइदिएणं विकंपइत्ता २ सरिए चारं चरइ आहि. तेति वदेज्जा ? । तत्थ खलु इमाओ सत्त पडिवत्तीओ, पण्णत्ताओ तं जहा-तत्थेगे एवमाहम - ता दो जोयणाई अद्धदुचत्तालीसे तेसीई सयभागे जोयणस्स एगमेगेणं राइदिएण विकंपइत्ता २ सरिए चारं चरइ, एगे एवमाइंसु ।१। एगे पुण एवमाइंसु-ता अदाइज्जाई जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरइ, एगे एवमाहं ।२। एगे पुण एवमाइंसु-ता तिभागूणाई तिन्नि जोयणाई, एगमेगेणं राईदिएणं विकंपइत्ता २ सूरिए चारं चरह, एगे एवमाइंसु ।३। एगे पुण एवमाइंसु -ता तिणि जोयणाई अद्धसीतालीसं च तेसीइसयभागे जोयणस्स एगमेगेणं राईदिएणं विकंपइत्ता २ सरिए चारं चरइ, एगे एवमाहंस ।४। एगे पुण एवमाइंसुता अद्भुट्ठाई जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ मरिए चारं चरइ, एगे एवमाइंसु ।५। एगे पुण एवमाइंसु-ता चउभागूणाई चत्तारि जोयणाई एगमेगेणं राइदिएणं विकंपहत्ता २ सुरिए चारं चरइ, एगे एवमाहंसु ।६। एगे पुण एवमाहंमु-ता चत्तारि जोयणाई अद्धवावण्णं च तेसीइंसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपईत्ता २ सरिए चारं चरइ, एगे एवमाइंसु ७ वयं पुण एवं वयामो ता दो जोयणाई अड़यालीसं च एगसद्विभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राईदिएणं विकंपइत्ता २ सूरिए चारं चरइ । तत्थ णं को हेऊ ? इति वदेज्जा । ता अयण्णं जंबुद्दीषे दीवे जाव परिक्खेवेणं पण्णते, ता जया णं सरिए सम्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकद्वपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । से णिक्खममाणे मरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अन्भितराणतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दो जोयणाई अडयालिसं च एगसहिभागे जोयणस्स एगेणं राईदिएणं विकंपइत्ता। चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगसहिभागमुहुतेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगसहिभागमुहुत्तेहिं अहिया । से णिक्खममाणे सरिए दोच्चंसि अहोरसि अभितरं तच्चं मंडलं उवसंकमिता चारं चरइ । ता जया णं सुरिए अभितरं तच्चं मंडलं उत्रसंकमित्ता चारं चरइ तयाणं पंच जोयणाई पणतीसं च एगसद्विभागे जोयणस्स दोहिं राईदिएहिं विकंपइत्ता चारं चरइ तया ण अट्ठारसमुहुत्ते दिवसे भवह चउहि एगसद्विभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चउहि एगसहिभागमुहुत्तेहिं अहिया । एवं खल एएणं उवाएणं णिक्खममाणे सरिए
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy