________________
चन्द्रप्राप्तिसूत्र तयाणंतराओ • मंडलाओ तयाणंतरं मंडलं संकममाणे २ दो जोयणाई अडयालीस च एगसद्विभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राई दिएहिं विकंपमाणे २ सय बाहिरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सरिए सबभंतराओ मंडलाओ सबबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सन्चभतरं मंडल पणिहाय एगेणं तेसीएणं राइंदियसएणं पंचदमुत्तरजोयणसए विकंपइत्ता चारं चरइ तया णं उत्तमकहपत्ता उक्कोसिया अहारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एस णं पढमे छम्मासे । एस णं पढमस्स छम्मासस्स पज्जवसाणे सूत्र ११॥ . .
छाया- तावत् कियत्कं ते एकैकेन रात्रिन्दिधेन विकम्प्य विकम्प्य सूर्यः चार चरति ? आख्यातमिति वदेत् । तत्र खलु इमाः सप्त प्रतिपत्तयः प्रशताः, तद्यथा-तत्रैके एवमाहुः तावत् द्वे योजने अर्द्धद्विचत्वारिंशतः ज्यशीतिशतभागान् योजनस्य एकैकेन रात्रिदिवेन विकरप्य २ सूर्य. चारं चरति, एके पवमाहुः ।। एके पुनरेवमाहुः-तावत् अर्द्ध तृतीयानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यःचारं चरति, एके एवमाहुः॥२॥ एके पुनरेवमाहुः-तावत् त्रिभागोनानि श्रीणि योजनानि पकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यः चार चरति, पके पचमाहुः ॥३॥ एके पुनरेवमाहुः तावत् त्रीणि योजनानि अर्द्धसप्तचत्वारिंशतश्च व्यशीतिशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यः चारं चरति, पके एवमाहुः ।। पके पुनरेवमाहुः-तावत् अर्द्धचतुर्थानि योजनानि पकैकेन रात्रिन्दुिवेन विकम्प्य २ सूर्यः चारं चरति एके पवमाहुः ॥५॥ एके पुनरेवमाहुः-तावत् चतु.
र्भागोनानि चत्वारि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यः चारं चरति, एके एवमाहुः ६. एके पुनरेवमाहुः-तावत् चत्वारि योजनानि अर्द्धद्विपञ्चाशतश्च ज्यशीति शतभागान्’ योजनस्य पकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यः चारं चरति, एके एवमाटुंः ७
. वयं पुनरेवं वदामः-तावत् द्वे योजने अष्टचत्वारिंशतश्च एकषष्टिभागान् योजनस्य पकैकं मण्डलम् एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यः चारं चरति । तंत्र खलु को हेतुः ! इति वदेत् तावत् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्राप्तः। तावद् यदा खलु यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूत्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता राधिर्भवति । स निष्क्रामन् सूर्य: नवं संवत्सरम् अयन् पढमे अहोरात्रे अभ्यन्तरानन्तरं मण्डलम् उवसंक्रम्य चार चरति । ताषद् यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु द्वे योजने अष्टचत्वारिंशतश्च एकषष्टिभागान् योजनस्य एकेन रात्रिन्दिवेन विकम्प्य ३ चारं चरति तदा खलु अष्टादशमुहूत्तों दिवसो अवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् ऊना, द्वादशमुहूर्ता रात्रिर्भवति द्वाभ्यामेकषष्टिभागमहूर्त्ताभ्याम् अधिका । स निष्क्रामन् सूर्यः द्वितीये अहोरात्रे अभ्यन्तरं तृतीय मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु पञ्च योजनानि पञ्चत्रिंशच एकषष्टिभागान् योजनस्य द्वाभ्यां रात्रिन्दिवाभ्यां विकम्प्य-चारं चरति