SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका मा०१-५ सू०१० सूर्यस्य द्वीपसमुद्रावगाह निरूपणम् ६३ तिणि तीसंजोयणसयाई मोगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवइ ॥ सूत्र ॥ १० ___ "पढमस्स पाहुडस्स पंचमं पाहुडं समत्तं" १-५॥ छाया तावत् कियत्कं ते द्वीपं वा समुद्रं वा अवगाहा सूर्यः चारं चरति आख्यातमिति वदेत् ? । नत्र खलु इमा. पञ्च प्रतिपत्तय. प्रज्ञप्ताः, तद्यथा-एके एवमाहुः तावत् एक योजनसहस्रम् पकं च त्रयस्त्रिशद् योजनशतं दीपं वा समुद्रं वा अवगाह सूर्यः चारं चरति, पके पवमाहुः१। एके पुनरेवमाहुः-तावत् एकं योजनसहस्रम् एकं चतुस्त्रिंशद् योजनशतं द्वीपं वा समुद्र वा अवगाहा सूर्यः चारं चरति एके पवमाहुः २। एके पुनरेवमाहुः तावत् एकं योजनसहनम्, एकं च पञ्चत्रिंशद योजनशतं द्वीपं वा समुद्र वा अवगाहा सूर्यः चारं चरति, एके पवमाहुः ३॥ एके पुनरेवमाहुः तावत् अपार्द्ध द्वीपं वा समुद्र घा अवगाह सूर्य चारं चरति, पके एवमाहुः-४। एके पुनरेवमाहुः-तावत् नो कञ्चित् द्वीपं वा समुद्र घा अवगाह्य सूर्यः चारं चरति, पके एवमाहुः ५। तत्र ये ते पवमाहुः तावत् पक योजनसहनम्, पकं त्रयस्त्रिंशद्योजनशतं द्वीपं वा समुद्र वा अवगाह्य सूर्यः चारं चरति, ते एवमाहुः-यदा खल्लु-सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु जम्बूद्वीपं दीपम् एकं योजनसहस्रम्, एकं च प्रयस्त्रिंशद् योजनशतम् अवगाहा सूर्यः चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्पकः अष्टादशमुहृत्तौ दिवसो भवति, जघन्यिका द्वादशमुहर्ता राधिर्भवति । तावत्-यदा खलु सूर्यः सर्ववाद्यं मण्डम् उपसंक्रम्य चारं चरति तदा खलु लवणसमुद्रम् एकं योजनसहस्रम् एकं च त्रयस्त्रिंशद योजनशतम् अवगाह्य चारं चरति तदा स्खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहतॊ दिवसो भवति । एवं चतुस्त्रिंशद् योजनशतम् २। पञ्चत्रिंशत्यपि एवमेव भणितव्यम् । तत्र स्खलु ये ते एवमाहु.-तावतू अपार्छ द्वीपं वा समुद्र वा अवगाह्य सूर्यः चारं चरति, ते एवमाहुः-यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु अपार्द्ध जम्बूद्वीपं द्वीपम् अवगाह्य चारं चरति तदा स्खल उत्तमकाष्ठाप्राप्तः उत्कर्पकः अष्टादशमुहत्तॊ दिवसो भवति, जघन्यिका द्वादश मुहर्ता रात्रिर्भवति । एवं सर्ववाद्येऽपि; नवरं अपार्द्ध लवणसमुद्रं । तदा खलु रात्रिन्दिवं तथैव ४। तत्र खलु ये ते एवमाहुः तावत् नो किञ्चित् द्वीपं वा समुद्र वा अवगाह्य सूर्यः चारं चरति, ते एवमाहुः-तावत् यदा खलु सूर्य. सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा स्खलु नो कञ्चित् जम्बूद्वीपम् द्वीपम् अवगाह्य सूर्यः चार चरति तदा खलु उत्तमकाण्ठाप्राप्तः उत्कर्षक अष्टादशमुहत्तों दिवसो भवति, तथैव । एवं सर्ववाहो मण्डले, नवरं नो कञ्चित् लवणसमुद्रम् अवगाह चारं चरति । रात्रिन्दिवं तथैव एके एवमाहुः ५। वयं पुनरेवं वदामः तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य पारं चरति तदा खलु जम्बूद्वीपं द्वीपम् अशीतिः योजनशतं अवगाह्य चारं चरति, तदा खलु
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy