SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ६२ चन्द्रप्रशतिसूत्रे चारं चरइ, एगे एवमाहंसु १। एगे पुण एवमाहंसु - ता एगं जोयणसहस्सं एग चउत्तीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरह, एगे एवमाहंसु २ । एगे पुण मासु-ता एवं जोयणसहरसं एगं च पणतीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरह, एगे एवमाहंसु ३ । एगे पुण एवमाहंस-ता अव दीवं वा समुदं वा ओगाहित्ता सूरिए चार चरs, एगे एवमाह ४। एगे पुण एवमाहंसु - ता नो किंचिदी वा समुचा ओगाहित्ता सूरिए चारं चरइ एगे एवमाहं ५ | तत्थ जे ते एवमाहंसु ता एगं जोयणसहस्सं एगं तेत्तीसं जोयणसयं दीवं वा समुद्द वा ओगाहित्ता सूरिए चारं चरइ ते एवमाहंसु - जया णं सुरिए सव्चव्यंतरं मंडलं उचसंकमित्ता चारं चरइ तया णं जंबुद्दीवं दीवं एगं जोयणसहस्सं एगं तेत्तीसं जोयणसयं ओगाहित्ता सूरिए चारं चरड़ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । ता जया णं सरिए सव्ववाहिरं मंडलं उवसंकमित्ता चारं चर तया गं लवणसमुद्द एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरई तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवर जहणए दुवालसमुहुत्ते दिवसे भवइ १ । एवं चोत्तीसं जोयणसयं २ | पणतीसे वि एवं चैव भाणियच्चं ३ | तत्थ णं जे ते एवमाहंसु - ता अवढं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ ते एवमाहंसु - जया णं सूरिए सच्च अंतरं मंडल उवसंकमित्ता चारं चरइ तया णं अवइढं जंबुद्दीवं दीवं ओगाहित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्टारसमुहुत्ते दिवसे भव, जहणिया दुबालसमुहुत्ता राई भवइ, एवं सव्ववाहिरे वि, णवरं अवढं लवणसमुद्द तया णं राई दियं तत्र ४ । तत्थण जे ते एवमाहंसु-ता णो किंचि दीवं वा समुद्दे वा ओगाहित्ता सूरिए चारं चरह, ते एवमाहंसु - ता जया णं सरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं णो किंचि जंबुद्दीव दीवं ओगाहित्ता सूरिए चारं चरइ तथा णं उत्तमकट्टपत्ते उक्कोसए अहारसमुत्ते दिवसे भवइ, तदेव एवं सच्चवाहिरए मंडले, णवरं णो किंचि लवणसमुद्दे ओगाहित्ता चारं चरs, राई दियं तहेव. एगे एवमाहंसु ||५|| वयं पुण एवं वयामो ता जया णं सूरिए सव्वन्तरं मंडलं उवसंकमित्ता चारं चरड़ तथा णं जंबूद्दीवं दीवं असीई जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुत्ता राई भवइ । 'ता जया णं सूरिए सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरड़, तया णं लवणसमुद्द
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy