SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे ६० Aama सूर्यान्तरपरिमाणात् पश्चत्रिंशदेकषष्टिभागयुक्तयोजनपञ्चक (५-३१) प्रमाणस्य प्रतिमण्डलं हानेरवसरत्वात् हानिकरणादेतावत्प्रमाणम् 'अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कटु' अन्तरं कृत्वा चारं चरंति' चारं चरतः 'तया गं' तदा खल 'अद्वारसमुहुत्ता राई भवई' मष्टादशमुहूर्त्ता रात्रिर्भवति किन्तु सा 'दोहि एगसद्विभागमुहुत्तेहि' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यां 'ऊणा' ऊना होना भवति । 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूत्तों दिवसो भवति किन्तु सः 'दोहिं एगसहिभागमुहुत्तेहिं द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् 'अहिए' अधिको भवति, अहोरात्रस्य त्रिंशन्मुहूर्तप्रमाणत्वेन रात्रेर्यावत्प्रमाणमूनत्वं भवेत् तावत्प्रमाणेनैव दिवसाधिकत्वस्यावश्यम्भावात् 'ते' तौ द्वौ 'पविसमाणा' प्रविशन्तौ सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन्तौ 'परिया' सूर्यो 'दोच्चंसि अहोरत्तसि' द्वितीयेऽहोरात्रे 'वाहिर' बाह्य सर्वबाह्यभागाप्राप्तम् 'तच्चं मंडलं' तृतीयं मण्डलं 'उबसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः । 'ता' तावत् 'जया णं' यदा खलु 'एते दुवे सरिया' एतौ द्वौ सूर्यो 'वाहिरं बाह्यं तच्चं मंडलं' तृतीय मण्डलम् 'उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः 'तया णं' तदा खलु 'एग जोयणसयसहस्स' एकं योजनशतसहस्र 'छच्च अडयाले जोयणसयाई' षड् अष्टचत्वारिशयोजनशतानि मष्टचत्वारिंशदधिकषट्शतोत्तरमेकं लक्षं (१००६४८) तथा 'वाव णं च एगसहिभागे जोयणस्स द्विपञ्चाशच्च एकपष्टिभागान् योजनस्य (१००४८ १.अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कटु' अन्तरं कृत्वा 'चार चरंति' चारं चरतः 'तया गं' तदा खलु 'अट्ठारसमुहुत्ता राई भवई' अष्टदशमुहूर्ता रानिर्भवति किन्तु सा 'चउहि एगसद्विभागमुहत्तेहि' चतुभिरेकषष्टिभागमुहूर्तेः 'ऊणा' ऊना होना भवति' तथा 'दुवालसमुहत्ते दिवसे भवई' द्वादशमुहूर्तो दिवसो भवति किन्तु सः 'चउहि एगसहिभागमुहुत्तेहि चतुमिरेकषष्टिमागमुहूर्तेः 'अहिए' अधिको भवति । 'एवं' अनेन प्रकारेण 'खलु' निश्चितम् 'एएण' एतेन पूर्वमनुपदर्शितेन प्रतिमण्डलं पञ्चयोजनपञ्चत्रिंशदेकपष्टिभाग (५-२५ हायनरूपेण 'उवाएणं' उपायेन विधिना 'पविसमाणा' प्रविशन्तौ सर्वाभ्यन्तरमण्डलं प्रति गच्छन्तौ 'एए दुवे सूरिया' एतौ द्वौ सूर्यो 'तयाणंतराओ मंडलाओ' तदनन्तरान्मण्डलात् स्वस्थानरूपात् 'तयाणतरं मडलं' तदनन्तरं तदप्रेऽनुपदं वर्तमानं मण्डलं 'संकममाणा २' संक्रामन्तौ २ 'पंच पंच जोयणाई' पञ्च पश्च योजनानि 'पणतीसे एगसहिभागे जोयणस्स' पश्चत्रिशदेकपष्टिभागान् योजनस्य 'एगमेगे मंडले' एकैकस्मिन् मण्डले 'अण्णमण्णस्स'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy