________________
चन्द्राप्तिप्रकाशिका टीका प्रा०-१-४ सू०९ द्वितीयपण्मासे द्वयोः सूर्ययोरान्तर्यम् ५९
छाया-तौ प्रविशन्तौ सूर्यों द्वितीयं पण्मासम् अयन्तौ प्रथमे अहोरात्रे वाहानन्तरं मण्डलम् उपसंक्रम्य चारं चरतः । तावत् यदा खलु पतौ द्वौ सूर्यो याह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरतः तदा खलु एकं योजनशतसहस्रं षट् च चतुष्पञ्चाशद् योजनशतानि पत्रिंशच्च एकपष्टिभागान् योजनस्य अन्योन्यस्य अन्तरं कृत्वा चारं चरतः तदा खलु अष्टादशमुहर्ता रात्रिर्भवति द्वाभ्यामेकपष्टिभागमुहर्ताभ्याम् ऊना, द्वादशमुहत्तॊ दिवसो भवति द्वाभ्यामेकपष्टिभागमुहर्ताभ्याम् अधिकः । तौ प्रविशन्तौ सूर्यो द्वितीये अहोरात्रे वाहां तृतीयं मण्डलम् उपसंक्रम्य चारं चरतः । तावत् यदा खलु पती दो सूर्यो वाह्य तृतीयं मण्डलम् उपसंक्रम्य चारं चरतः तदा सलु एकं योजनशतसहस्त्र पटू व अष्टचत्वारिंशद् योजनशतानि द्विपञ्चाशच्च एकपष्टिभागान योजनस्य अन्योन्यस्य अन्तरं कृत्वा चारं चरतः तदा खलु अष्टादशमुहर्ता रात्रिर्भवति चतुर्भिरेकपष्टिभागमुहूर्तः जना, द्वादशमुहत्तों दिवसो भवति चतुर्भिरेकपष्टिभागमुहर्तरधिकः । एवं खलु एतेन उपायेन प्रविशन्तो एतौ द्वौ सूर्यो तदनन्तरात् मण्डलात् तदनन्तरं मण्डलं संक्रा. मन्तौ २ पञ्च पञ्च योजनानि पञ्चत्रिंशद् एकपष्टिभागान् योजनस्य एकै कस्मिन् मण्डले अन्योन्यस्य अन्तरं निवर्धयन्तौ निर्वर्धयन्तौ सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरतः तावत् यदा खलु पतौ द्वौ सूर्यो सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरतः तदा खलु नवनवति योजनसहस्राणि पट् च चत्वारिंशद् योजनशतानि अन्योन्यस्य अन्तरं कृत्वा चारं चरतः तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्पकः अष्टादशमुहत्तॊ दिवसो भवति, जयन्यिका द्वादशमुहर्ता रात्रिर्भवति । एतत् खलु द्वितीयं पण्मासम् । एतत् खलु द्वितीयस्य पण्मासस्य पर्यवसानम् । एप खलु आदित्यः संवत्सरः । एतत् खलु आदित्यसंवत्सरस्थ पर्यवसानम् ॥सू० ९॥
प्रथमस्य प्राभृतस्य चतुर्थ प्राभृतमाभृतं समाप्तम् ॥१-४॥ व्याख्या-'ते' तो तावेव भारतैरवतसम्बधिनी 'पविसमाणा' प्रविशन्तौ सर्वबाह्याद् मण्डलात् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन्तो 'सूरिया' सूर्यो 'दोच्च छम्मासं' द्वितीयं षण्मासम् 'अयमाणा' अयन्तौ प्राप्नुवन्तौ तस्यैव 'पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'वाहिराणतरं' बाह्यानन्तरं सर्वबाह्यमण्डलादभ्यन्तराभिमुखं द्वितीयं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरंति' चारं चरतः । 'ता' तावत् 'जया ण' यदा खलु ‘एते दुवे सूरिया' एतौ द्वौ सूर्यो 'वाहिराणंतरं मंडलं' बाह्यानन्तरं वाह्यभागतोऽन्तःस्थितं द्वितीयं मण्डलम् 'उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः 'तया गं' तदा खलु 'एग जोयणसयसहस्सं' एक योजनशतसहस्र 'छच्च चउपण्णे जोयणसयाई' पट्चतुष्पञ्चाशयोजनशतानि चतुष्पश्चाशधिकपटशतोत्तरमेकं लक्षम् 'छव्वीसं च एगसट्ठिभागे जोयणस्स' पविशतिं चैकपष्टिभागान् योजनस्य (१००६५४ अत्र सूर्ययोरभ्यन्तरप्रवेशकाले प्रथमषण्मासप्रदर्शितविधिना पष्टयधिकपट्शतोत्तरैकलक्षरूपात् (१००६६०) सर्वबाह्यमण्डलस्थित