________________
चन्द्रप्रप्तिसूत्रे
पञ्चोत्तरमेकं शतम् (१०५)। एषा संख्या - पूर्वगुणिते योजनराशौ पश्चोत्तरनवशत ( ९१५) रूपे प्रक्षिप्यते तदा जातं विशत्यधिकदशशत (१०२०) संख्यकम् । एष राशिः सर्वाभ्यन्तरमण्डल - गतोक्तपरिमाणे चत्वारिंशदधिकषट्शतोत्तरनवनवतिसहस्रयोजनरूपे (९९६४०) प्रक्षिप्यते ततः समागतं यथोक्तं षष्ट्यधिकषट्शतोत्तरैकलक्ष (१००६६०) संख्यकं सर्वबाह्यमण्डले चारं चरतो - र्द्वयोः सूर्ययोरन्तरपरिमाणमिति । उपसंहरन्नाह - 'एस णं पढमे छम्मासे' एतत् खलु प्रथ षण्मासम् । 'एस णं' एतत् खलु 'पढमस्स छम्मासस्त' प्रथमस्य षण्मासस्य 'पज्जवसाणे' पर्यवसानम् - अन्तिममहोरात्रमिति” ॥ सूत्रम् ८॥
"
उक्तं चतुर्थप्रामृतप्राभृतस्य सूर्यान्तरविषयं प्रथमं षण्मासम् अथ तस्यैव तदेव द्वितीयं षण्मासं प्रस्तौति- 'ते पविसमाणा' इत्यादि ।
५८
www.
मूलम् - ते पविसमाणा सूरिया दोच्चं छम्मासं अयमाणा पढमंसि अहोरत्तंसि वाहिराणंतरं मडलं उचसंकमित्ता चारं चरंति । ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं एवं जोयणसयसहस्सं छच्चउप्पण्णे जोयणसयाई छत्तीसच एगसद्विभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति तया
अहारसमुत्ता राई भवई दोहिं एगसविभागमुहुत्तेर्हि ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एसट्टिभागमुत्तेर्हि अहिए । ते पविसमाणा सूरिया दोच्चंसि अहोरत्तंसि वाहिरं तच्चं मंडल उवसंक्रमित्ता चारं चरंति । ता जया णं एते दुवे सूरिया वाहिरं तच्चं मंडल उपसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च अडयाले जोयणसाई वाण च एगसद्विभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति तयाणं अट्ठारसमुहुत्ता राई भवइ चउहिँ एगसद्विभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ उहि एसट्टिभागमुहुत्तेहिं अहिए । एवं खलु एएणं उवाएणं पविसमाणा एते दुवै सूरिया तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणा २ पंच पंच- जोयणाई पणती से एगसद्विभागे जोयणस्स एगमेगे मंडळे अण्णमण्णस्स अंतरं निव्बुड्ढेमाणा २ सव्वव्यंतरं मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दुवे सूरिया सन्चव्यंतरं मंडल उवसंकमित्ता चारं चरंति तया णं णवणउई जोयणसहस्साईं छच्च चचाले जोयणसयाई अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एस णं आइच्चे संचच्छरे । एस णं आईच्चसंवच्छरस्स पज्जवसाणे ॥ सूत्रम् ९॥
पढमस्स पाहुडस्स चउत्थं पाहुडपाहुडं समत्तं ॥१-४॥
•