SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिका टीका प्रा० १-४सू० ८ द्वयोः सूयर्योः परस्परमान्तर्यनिरूपणम् ५७ पंच जोयणाई' पञ्च पञ्च योजनानि 'पणतीसं च एगसहिभागे जोयणस्स' पञ्चत्रिंशच्च एकषष्टिभागान् (५-१६) योजनस्य 'एगमेगे मंडले' एकैकस्मिन् मण्डले 'अण्णमण्णस्स, अन्योन्यस्य परस्परस्य भारतः सूर्य ऐरवतस्य, ऐरवतश्च सूर्यो भारतस्य 'अंतरं' व्यवधानं 'अभिवुडढेमाणा २' अभिवर्धयन्तौ २'सव्ववाहिरं मंडलं' सर्ववाद्यं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरंति' चार चरतः 'ता' तावत् 'जया णं' यदा खलु 'एते दुवे सूरिया' एतौ द्वौ सूर्यो 'सन्यवाहिरं मंडलं' सर्वबाह्य मण्डलम् 'उचसंकमित्ता चारं चरंति' उपसंक्रम्य चार चरतः 'तया ण" तदा खलु 'एग जोयणसहस्सं' एक योजनशतसहस्र लक्षमेकं योजनानां, तथा 'छच्च सहे जोयणसयाई पट् च पष्टिः पष्टयधिकानि योजनशतानि पष्टयधिकपट्शतोत्तरैकलक्षयोजनपरिमितम् (१००६६०) 'अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कट्टु' अन्तरं व्यवधानं कृत्वा 'चार चरंति' चारं चरतः । मतएव 'तया णं' तदा खल 'उत्तमकट्टपत्ता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षप्राप्ता 'उक्कोसिया' उत्कर्पिका सर्वाधिकपरिमाणा ततः परमाधिक्याभावात 'अद्वारसमुहुत्ता' अष्टादशमुहूर्ता 'राई भवइ' रात्रिर्भवति, तथा 'जहण्णए' जघन्यकः सर्वलघु प्रमाणः ततः परं लाघवाभावात् 'दुवालसमुहुत्ते' द्वादशा मुहूर्तः 'दिवसे भवइ' दिवसो भवतीति । यदा द्वौ सूर्यो सर्वबाह्यमण्डले चारं चरतस्तदा तयोरन्तरं षष्टयधिकषट्शतोत्तरैकलक्षयोजन (१००६६०) परिमितं भवतीति यत् प्रतिपादितं तत् कथमुपलभ्यते ? इति तदेव प्रदर्शयामः-एतयोर्दयोः सूर्ययोर्मध्ये एकैकस्य सूर्यस्य प्रतिमण्डलं योजनद्वयमष्टचत्वारिंशच्च एकपष्टिभागाः-(२८) योजनस्य संचरणक्षेत्रं भवति, ततः एतत्क्षेत्रप्रमाणमेकस्य सूर्यस्य भवेत् तत् द्वयोः सूर्ययोः क्षेत्रपरिमाणय संमेल्यते तदा जातं पञ्च योजनानि पञ्चत्रिंशच्च एकषष्टिभागा योजनस्य (५-३५) इति पूर्व प्रदर्शितम् , तच्चात्र द्वयोः सूर्ययोनिष्क्रमणावसरत्वादभिवर्धमानं गृह्यते । सर्वाभ्यन्तरमण्डलाच्च सर्वबाह्य मण्डलं ज्यशीत्यधिकशततमं (१८३) वर्तते, ततः पूर्वप्रदर्शितं यदभिवर्धनक्षेत्रं पञ्च योजनानि पञ्चत्रिंशष्चैकषष्टिभागाः (५-३७एतद्रूपं तत् त्र्यशीत्यधिकेन शतेन गुण्यते । तत्र पञ्चानां योजनानां व्यशीत्यधिकशतेन गुणने समागतं गुणनफलं पञ्चदशोत्तरनवशत (९१५)संख्यकम् । ततः शेषा एकपष्टिभागसंख्या पञ्चत्रिंशत् (३५)इयमपि त्र्यशीत्यधिकशतेन गुण्यते प्राप्त गुणनफलं पञ्चोत्तर चतुःषष्टिशत (६४०५) संख्यकम् । एषः शशिरेकषष्टयाराधिकत्वादेकषष्टया भागो हियते लब्धं
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy