________________
चन्द्रप्रक्षप्तिसूत्रे
एतौ द्वौ सूर्यो यदा सर्वाभ्यन्तरमण्ले चारं चरतः तदा चत्वारिंशदधिकपदशतोत्तरनवनवतिसहस्त्रसंख्यक (९९६४०) योजनानि द्वयोः सूर्ययोः परस्परमन्तरं भवतीति प्रतिपादितम् । ततोऽग्रे निष्क्रमणसमये वृद्धःप्राप्तत्वात् प्रत्यहोरात्रं पञ्च योजनानि पञ्चत्रिंशच्चैकपष्टिभागान् योजनस्य संवध्य सूया गतिं कुरुतः, इति पूर्व सिद्धान्तरूपेण प्ररूपितम् । तदनुसारेण सूर्यो यदा सर्वाभ्यन्तरमण्डलादतनं मण्डलमुपसंक्रामतः, तदा तस्मिन् प्रथमेऽहोरात्रे पूर्व प्रदर्शितप्रमाणे(९९६४०) पञ्चत्रिंशदेक पष्टिभागोत्तरपञ्चयोजनानां (५-१) संमेलने निष्क्रामणावसरत्वादन्तरमध्येवृद्धिमाश्रित्य आगतं (९९४५ ३१) प्रथमाहोरात्रप्रमाणम् । एवं द्वितीयेऽहोरात्रे गताहोरात्र संख्यायां (९९६४५ ३१) पञ्चत्रिंशदेकपष्टिभागाधिकपञ्चयोजनानांसंमेलने आगतं (९९६५१ ।। द्वितीयाहोरात्रप्रमाणाम् । एवमग्रेऽपि संवर्धनक्रमः परिभावनीयः यावत् प्रथम पण्मासस्यान्ते सर्ववाह्यमण्डलचारसमये पष्टयधिकषट्शतोत्तरमेकं लक्ष योजनानां (१००६६०) द्वयोः सूर्ययोः परस्परमन्तरं लभ्यते तावत्पर्यन्तं योजनीयमिति ।
तदेव सक्षेपेण दर्शयति-'एवं खलु' इत्यादि । 'एवं' इति अनेनपूर्वोक्तेन 'उवाएणं' उपायेन विधिना तथा च एकतएकः सूर्यः प्रतिमण्डलं द्वे योजने अष्टचत्वारिंशच्च एकपष्टिभागान् (२४८) योजनस्यविकम्प्य (उपभुज्य) चारं चरति, अपरतो द्वितीयोऽपिसूर्यएवमेव भटचत्वारिंशदेकपष्टि भागयुतं योजनद्वयं (२- विकम्प्य चार चरति, एवं द्वयोमलने जातं
३५
पञ्चयोजनानि पञ्चविंशच्चैकषष्टिभागाः (५-1) परिमाणम्, एवं रूपेण निष्क्रामन्तौ तौ । द्वावपि जम्बूद्वीपगतौ सू? पूर्वपूर्वस्मात् तदनन्तरस्थितात् मण्डलात् तदनन्तर स्थितं मण्डलं संक्रामन्तौ एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतान्तरपरिमाणापेक्षयापञ्च पञ्च योजनानि पञ्चैत्रिंश
चैकषष्टि भागान् (५-३४) योजनस्यपरस्परमभिवर्धयन्तौ २ नवसूर्यसंवत्सरस्य व्यशीत्यधिकशत(१८३)तमेऽहोरात्रे प्रथम षण्मास पर्यवसानभूते सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतः, तस्मिन् समये द्वयोः सूर्ययोरन्तरं षष्टयत्तर षट् शताधिक लक्षमेक (१००६६०) योजनानां प्राप्यते, इत्यो स्पष्टी भविष्यति । एतेन विधिना 'निक्खममाणा' निष्क्रामन्तौ 'एते दुवे सूरिया' एतौ दो सूयौँ 'तया णं तराओ' तदनन्तरात् यत्र सूयौ स्थितौ तस्मात् 'मंडलाओं मण्डलात् 'तयाणं तरं तदनन्तर तदने स्थितं 'मंडलं' मण्डलं 'संकममाणा, २ संक्रामन्तौ २ पंच