________________
६१
चन्द्रप्तिप्रकाशिका टीका प्रा० १-४सू०८ द्वयोः सूयर्योः परस्परमन्तरं लभ्यते ५५
'ता' तौ द्वौ निक्खममाणा' निष्क्रामन्तौ सर्वाभ्यन्तरमण्डलाद् वहिर्गच्छन्तौ 'मरिया' सूर्यो णवं संवच्छर' नव संवत्सरं सूर्यसंवत्सरं 'अयमाणा' अयन्तौ प्राप्नुवन्तौ तस्यैव नवसंवत्सरस्य 'पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'अभितराणं तरं मंडलं' अभ्यन्तरानन्तरं अभ्यन्तरातनं मण्डलं 'उपसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः । 'ता' तावत् 'जयाणं' यदा खलु 'एते दुवे सूरिया' एतौ द्वौ सूर्यो 'अभितराणं तरं मंडलं' अभ्यन्तरानन्तरं मण्डलं 'उवसंकमित्ता चारं चरति' उपसंक्रम्य चारं चरतः 'तया णं' तदा खलु 'नवनवई जोयणसहस्साई' नवनवति योजनसहस्त्राणि तदुपरि 'छच्च पद 'पणताले' पञ्च चत्वारिंशत जोयणसयाई योजनशतानि पञ्च चत्वारिंशदधिकानि षट् शतानि (९९६४५) योजनानिमिति भावः पुनः 'पणतीस च' पत्रिशन 'एगहिगमागे' एकपष्टिभागान् 'जोयणस्स' योजनस्य, तथा चाहतः-९९६४५ ३५, एतावत्प्रमाणं अण्णमणस्स' अन्योन्यस्स परस्यरस्य एकतो द्वितीयस्य 'अंतरं' अन्तरं व्यवधानं 'कटुं कृत्वा चारं चरंति' चारं चरतः अतएव 'तया णं' तदा तस्मिन् काले खलु 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहत्तों दिवसो भवति किन्तु सः 'दोहि एगाद्विभागमुहुत्तेहि' द्वाभ्यामेकपष्टिभागमुहर्ताभ्यां 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहर्ता रात्रिर्भवति, सा च 'दोहि एगद्विभागमुहुत्तेहि द्वाभ्यामेकपष्टिभागमुहूर्ताभ्यां 'अहिया' अधिका भवति, यावत्प्रमाणेन दिवसो न्यूनो भवति तावत्प्र. माणेनैव रात्रे हिसद्भावात् । पुनरपि ते णिक्खममाणा सूरिया' तो निष्क्रामन्तो द्वितीयमण्डलान्निस्सरन्तौ सूया नवस्य सूर्य संवत्सरस्य 'दोच्चंसि अहोरत्तंसि' द्वितीये अहोरात्रे 'अन्भितरं' आभ्यन्तरं सर्वाभ्यन्तरं तच्चं मंडलं' तृतीयं मंडलं 'उवसंकमित्ता चारं चरंति'उपसंक्रम्य चारं चरतः 'ता' तावत् 'जया णं' यदा खलु 'एते दुवे सरिया' एतौ दो सूर्यो 'अभितरं तच्च 'मंडलं' आभ्यन्तरं तृतीयं मण्डलं 'उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः 'तया णं तदा खलु 'नवनवई' नवनवति 'जोयणसहस्साई' योजनसहस्त्राणि 'छच्च एकावण्णे जोयणसयाई' पद एक पश्चाशत् योजनशतानि एक पञ्चाशदधिकानि षट्शत्योजनानि 'नव य एगद्विभागे जोयणस्स' नव च एक पष्टिभागान् योजनस्य 'अण्णमण्णस्य अन्योन्यस्य 'अंतरं कटु चारं चरंति' अन्तरं कृत्वा चारं चरतः, अतएव 'तया णं' तदा तस्मिन् समये खलु 'अट्ठारसमुहुत्ते दिवसे भवई' मष्टादशमुहूर्तो दिवसो भवति, किन्तु सः 'चउहि एगद्विभागमुहुत्तेहि' चतुभिरेकषष्टिभागमुहूर्तेः 'ऊणे' ऊनः हीनो भवति, तथा 'दुवालसमुहुत्ताराईभवई' द्वादशमुहूर्त्ता रात्रिमवति, किन्तु सा 'चउर्हि एगहिभागमुहुत्तेहि' चतुर्भिरेकषष्टिभागमुहूर्तेः 'अहिया' अधिका भवति । द्वयोः सूर्ययोरेतावदन्तरं कया रीत्या समुपलभ्यते ! अत्रोच्यते