________________
चन्द्राप्तिप्रकाशिका टोका प्रा० १-४सू०८ द्वयोः सूर्योः परस्परमन्तरं लभ्यते ५१ उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एसणं पढमे छम्मासे । एसणं पढमस्स छम्मासस्त पज्जवसाणे ॥ सूत्रम् ८॥
छाया- तावत् कियत्कं ते पतो द्वौ सूर्यो अन्योन्यस्य अन्तरं कृत्वा चारं चरतः ! असंव्यातमिति वदेत् तत्र खलु इमाः पट् प्रतिपत्तयःप्रशतः तद्यथा-तत्र एके एवमाहुः-तावत् एकं योजनसहस्त्रम् एकं च त्रयस्त्रिशत् योजनशतम् अन्योन्यस्य अन्तरं कृत्वा सूर्यो चार चरतः, एके एवमाहः ।।
एके पुनरेवमाणुः तावत् एकं योजनसहस्त्रम् एकं चतुस्त्रिंशत् योजनशतम् अन्योन्यस्य अन्तरं कृत्वा च्या चार चरतः, एके एवमाहुः ।२। पके पुनरेव माहुः-तावत् एकं योजनसहस्त्रम् पकं च पञ्चत्रिंशत् योजनशतम् अन्योन्यस्य अन्तरं कृत्वा सूर्यो चारं चरतः, पके पचमाहुः ।३। एके पुनरेवमाहु-तावत् एक द्वीपं एक समुद्रं अन्योन्यस्य अन्तरं कृत्वा सूर्यो चारं घरतः, एके एवमाः ।४। एके पुनरेवमाणुः तावत् द्वौ द्वीपो हौ समुद्रो अन्योन्यस्य अन्तरं कृत्वा सूया चारं चरतः, पके प्यमाहुः ५।पके पुनरेवमाहुः-तावत् त्रीन् द्वीपान श्रीन समुद्रान् अन्योन्यस्य अन्तरं शरघा सूर्यो चारं चरतः, एघमाहुः ।।। वयं पुनरेवं वदामः-तापत् पञ्च पञ्च योजनानि पञ्चनिशच्च पकपछिभागान् योजनस्य एकैकस्मिन् मण्डले अन्योन्यस्य अन्तरं अभिवर्धयन्तौ या निर्वर्धयन्तो वा सूर्यो घारं चरतः । तत्र सलु को हेतुरारयातः ? इति वदेत् । तावत् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्राप्त । तावत् यदा खलु पतौ दो सूर्यो सर्वारयन्तरमण्डलं उपसंक्रम्य चारं चरतः तदा खलु नवनवति योजनसहस्त्राणि पट् च चत्वारिंशत् योजनशतानि अन्योन्यस्य अन्तरं रुत्वा लो चारं चरतः तदा खलु उसमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहतों दिवसोभवति, जघन्यिका द्वादशमुहहर्ता रानिर्भवति । तो निष्क्रामन्तौ सूर्यो नव संवत्सरं अयन् प्रथमे अहोरात्रे अभ्यन्तरानन्तरं मंडलं उपसंक्रम्य चारं चरतः तावत् यदा खलु एतौ द्वौ सूयौं अभ्यन्तरानन्तरं मंडलं उपसंक्रम्य चारं चरतः तदा बलु नवनवति योजनलहसस्त्राणि पटू च पञ्च चत्वारिंशत् योजनशतानि पञ्चत्रिशच्च एक पष्टि भागान् योजनस्य अन्योन्यस्य अन्तरं कृत्वा चारं चरतः तदा खलु अष्टादशाहत्तों दिवसो भवति द्वाभ्यामेकषष्टि भागमुहर्राभ्यां ऊनः, द्वादशमुहर्ता रात्रिर्भवति द्वाभ्यामेकपटिभागमुहर्ताभ्यामधिका । तो निष्कामन्ती सयौं द्वितीये अहोरात्रे अभ्यन्तरं तृतीयं मण्डलं उपसंक्रम्य चारं चरतः। तावत् यदा बलु पती द्वौ सूयौं अभ्यन्तरं तृतीयं मण्डलं उपसंक्रम्य चारं चरत तदा खल नवनवति योजनसहसस्त्राणि पट् च एक पञ्चशत् योजनशतानि नव च एकपटिभागान योजनस्य अन्योन्यस्य अंतरं कृत्वा चार चरत तदा खलु अष्टादशमुहत्तों दिवसो भवति चतुर्भिरेकपष्टिभागमु हत्तनाद्वादशमुहर्ता रात्रिर्भवति चतुर्भिरेकपष्टिभागमुहतरधिका । एवं खलु ण्तेन उपायेन निष्कामन्ती ही सूर्यो तदनन्तरात् मण्डलात् तदनन्तरं मडलं संक्रामन्तौ २ पञ्चपञ्च योजनानि पञ्चत्रिंशच एकपष्टिभागान् योजनस्य एकैकरिमन् मण्डले अन्योन्यस्य अन्तरं अभिवर्धयन्तौ २ सर्व वाह्ममण्डलं उपसंक्रम्य चारं चरतः । तावत् यद खलु एतौ द्वौ सूर्यो सर्ववाझं मण्डलमुएसंक्रम्य चारं चरत तदा खलु पकं योजना