________________
५०
चन्द्रप्रज्ञप्तिसूत्रे जोयणसहस्सं एगं चउतीसं जोयणसयं अण्णमण्णरस अंतरं कटु सूरिया चारं चरंति, एगे एवमाहंसु ।२। एगे पुण एवमासु-ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं अण्णमण्णरस अंतरं कट्टु सूरिया चार चरंति, एगे एवमासु ।३। एगे पुण एवमाहंसु ता एग दीव एग समुई अण्णमण्णस्स अतरं कटु सूरिया चार चरंति, एगे एवमाहंसु ।४। एगे पुण एवमाहंसु-ता दो दीवे दो समुद्दे अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति, एगे एवमाहंमु ५। एगे पुण एवमाइंसु-ता तिणि दीवे तिणि समुद्दे अण्णमण्णस्स अंतरं कटु सूरिया चार चरंति, एगे एवमाहस ।६। एयं पुण एवं वयामो ता पंच पंच जोयणाई पणतीसं च एगहिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवुड्ढेमाणा वा निव्वुड्ढेमाणा वा सरिया चारं चरंति । तत्थ णं को हेऊ आहि तेति वज्जा ! ता अयण्णं जम्बुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते, ता जया णं एते दुवे सूरिया सम्बनंतर मंडलं उवसंकमित्ता चारं चरंति तया णं णवणउई जोयणसहस्साई छच्च चत्ताले जोयणसयाई अण्णमण्णस्स अंतरं कटु चारं चरंति तया णं उक्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । से निक्खममाणा सरिय णवं संवच्छरं अयमाणा पढमंसि अहोरत्तंसि अमितराणं तरं मंडलं उवसंकमित्ता चारं चरंति । ता जयाणं एते दुवे सूरिया अन्भितराणं तरं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणवई जोयणसहस्साइं छच्चापणताले जोयणसयाई पणतीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरंति तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहि एगद्विभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगद्विभागमुहुत्तेहिं अहिया । से निक्खममाणा सूरिया दोच्चंसि अहोरत्तंसि अमितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति । ता जयाणं एते दुवे सूरिया अन्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणवई जोयणसहस्साई छन्व इक्कावण्णे जोयणसयाइं नव य एगहिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चार चरंति तया णं अद्वारसमुहत्ते दिवसे भवइ चउहि एगद्विभागमुहुत्तेहि ऊणे, दुवालसमुहुत्ता राई भवइ चउहि एगद्विभागमुहुर्तेहि अहिया । एवं खल्लु एएणं उवाएणं णिक्खममाणा एते दवे सूरिया तयाणं तराओ मंडलाओ, तया णं तरं मंडलं संकममाणा २ पंच-पंच जोयणाई पणतीसं च एगहिभागे जोयणस्स एग मेगे मंडले अण्णमण्णस्स अंतरं अभिवढेमाणा २ सव्ववाहिरं मंडलं उवसंकमित्ता चार चरंति । ता जयाणं एते दुवे सूरिया सव्ववाहिनं मडल उवसंकमित्ता चारं चरति तया णं एगं जोयणसयसहस्स छच्चसढे जोयणसयाई अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तया णं उत्तमकट्टपत्ता