SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ --- ir a nानापनपलमा साममा विपाक ६७४ . . . . . . . .is.. चन्द्रप्राप्तिसने णयराण'. ' इत्यादि, । 'रणियरदिणयराणं रजनीकरदिनकराणा चन्द्रादित्यानाम्, तथा 'नक्खताणं महग्गहाणं च' नक्षत्राणां महाग्रहाणं च । चारविसेसेण'। चारविशेषेण गतिमाश्रित्येत्यर्थः 'मणुस्साणं मुहदुक्खविहोमवे': सनुष्याणां सुखदुःखविधिरिह मनुष्यलोके भवेत् । तथाहि मनुष्याणां कर्माणि द्विविधानि भवन्ति यथा-शुभवेद्यानि अशुभवेद्यानि च । कर्मणां विपाकहेतवस्तु सामान्यतः • पञ्च' भवन्ति यथा द्रव्यं, क्षेत्र, कालो, भावो, भवश्चेति, उक्तञ्च- 1 • ht, o " ।। • "उदयक्खय खओवंसमोवसमा जय कम्मुणों भणिंया । दव्वं च खेत काल भवं भावं च संपप्प ॥११॥' • . ।' उदयक्षयक्षयोपशमोपशमाः यच्च कर्मणों, भणिताः ।" I.. ' " . द्रव्यं च क्षेत्र काल भव'चे भावं च सम्प्राप्यं ॥१॥ इतिच्छाया । "शुभकर्मणां प्रायः शुभवेद्यानों कर्मणा शुभद्रव्यक्षेत्रकालभावभवरूपा सामग्री विपाक हेतुर्भवति, अशुभकर्मणाम् । अशुभवेद्यानां कर्मणाम[भव्यक्षेत्रकालभावभवरूपा सामग्री विपाकहेतुर्भवति ततो यदा येषां कृते चन्द्रादित्यादीनां चारो जन्म नक्षत्रादि विरोधी भवेत्तदो तेषांप्रायो यान्यशुभवेद्यानि कर्माणि भवन्ति तानि ता. तथाविधां विपार्कसामग्री संप्राप्य उदयं प्राप्नुयुः, उदयप्राप्तानि कर्माणि शरीररोगोत्पादनेन धनहानिकरणतो, 'वा, 'इष्टवियोगानिष्टसंयोगचारो जन्मनक्षत्रायनुकूलः स्यात्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि उदयप्राप्तानि भवन्ति तानि संपादनतोऽन्यप्रकारतो. वा दुखमुत्पादयन्ति । यदा. च एषां चन्द्रादित्यादीनां तथाविधां विपाकसामग्री सप्राप्य शरीर नोरोगता संपादनतो धनादि वृद्धिकरणतो वा' वैरोपशमनंतः इष्ट सयोगानिष्टविप्रयोगसपादनती वा, प्रारब्धाभीष्टप्रयोजनसिद्धिकरणतोऽन्यप्रकारतो वा सुखं संपादयन्ति अतएव विवेकिनो जना अल्पमपि प्रयोजन शुभतिथिनक्षत्रादि विलोक्यैव समारभन्ते न तु यथा कथञ्चन, अत एव प्रजाजनादि कार्यमधिकृत्य परमविवेकिभिः शुभक्षेत्रे' शुभा 'दिशमभिमुखी कृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रवाजनवतारोपणादि कार्य कर्त्तव्यं नान्यथा, 'उक्तञ्च तद्विषयकान्थे। एसा, जिणाण माणा, खिलाईयाय कम्पुणे भणिया। , ... उदयाइ कारणं जा तम्हा सव्वत्थ जइयव्वं ॥१॥"::. : .. . एपा. जिनाना माज्ञा क्षेत्रादिकाश्च कर्मणो भणिताः । उदयादि कारणं, यतू, तस्मात् सर्वत्र यतितव्यम् ॥१॥ इतिछाया । . अस्याः संक्षेपतो व्याख्या-'एसा', इत्यादि, क्षेत्रादयोऽपि.कर्मण उदयादौ कारणो भूताः 'भणिया' भणिताः कथिता जिनेश्वरैः, तस्मात् , 'सव्वत्थ', सर्वत्र , प्रव्राजनवतारोपणादौ शुभ तिथिन्क्षत्रमुहूर्ताद्यालोकने 'जइयवं' यतितव्यं यत्नो विधेयः 'एसा जिणाणमाणा' एषा . . . CIT .. . ग
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy