________________
६४२
चन्द्रप्राप्तिस्त्रे नाह -'ता' तावत् 'छप्पण्णं एगहिभागे जोयणस्स' इति एकस्य योजनस्य पद पञ्चाशद् एकपष्टिभागपरिमितमायामविष्कम्भाभ्यां चन्द्रविमानम् । 'त तिगुणं सविसेसं परिरयेणं' परिधिना चन्द्रविमानमायामविष्कम्भपरिमाणात् त्रिगुणं किञ्चिदधिकं विज्ञेयम् । 'अट्ठावीस एगढिमागे जोयणस्स वाहल्लेणं' बाहल्येन स्थूलत्वेन चन्द्रविमानम् एकस्य योजनस्य अष्टाविंशत्येकपष्टिभागपरिमित प्रज्ञप्तम् सूर्यविमानपृच्छासूत्रं वाच्यम् भगवानाह-'अडयालीस एगसटिमागे जोयणस्स' योजनस्य अष्टचत्वारिंशदेकषष्टिभागमायामविष्कम्भाभ्याम् परिधि परिमाणां पूर्ववदेवायामविष्कम्भपरिमाणात् किञ्चिदधिकं त्रिगुणम् । सूर्यविमानस्य बाहल्यम् 'चउव्वीस एगद्विभागे जोयणस्स' एकस्य योजनस्य चतुर्विशत्येकषष्टिभागपरिमितं प्रज्ञप्तम् । प्रहविमानं पृच्छा 'ता अद्धजोयणं आयामविक्ख भेणं, ग्रह विमानं अर्द्धयोजनपरिमितमायामविष्कम्मेण 'तं तिगुणं सविसेसं परिरएणं' आयामविष्कम्भपरिमाणात् किञ्चिद्विशेषाधिक त्रिगुण 'परिएणं' परिधिना, 'कोसं बाहल्लेणं' एकं क्रोशं बाहल्येन प्रज्ञतम् नक्षत्रविमानं पृच्छा-'ता कोमं आयामविक्खंभेणं' नक्षत्रविमानम् आयामविष्कम्भाभ्यां क्रोशपरिमितम् पूर्ववदेवायामविष्कम्भपरिमाणात् सावशेष त्रिगुणा परिधिर्विज्ञेया । बाहल्येनार्द्धक्रोशं प्रज्ञप्तम् । ताराविमानं पृच्छा-'ता अद्ध कोसं आयामविनष भेणं' तारा विमानमर्दकोशमायामविष्कम्माभ्याम् । परिधिना पूर्ववदेव सविशेषं त्रिगुणम् । बाहल्येन 'पंचधणुसयाई' पञ्चधनुः-शन परिमित ताराविमानं प्रज्ञप्तम् ॥सू०८॥
अथ चन्द्रादिविमानवाहकदेवाना संख्या रूपाणि च प्रदर्शयति 'ता चंदविमाणेणं' इत्यादि
मृलम् - ता चंदविमाणे गं भंते कड देवसाहस्सीओ परिवहंति,! सोलस.देव माहम्मीओ परिवहंति, तं जहा-पुरस्थिमेणं सीहरुखधारीणं चत्तारि देवसाहस्सीओ परि , वहति दाहिणेणं गयख्वधारीणं चत्तारि देवसाहस्सीओ परिवहंति, पच्चत्थिमेणं वस भस्वधारीणं चत्तारि देवमाहस्सीओ परीवहंति, उत्तरेणं तुरगरुषधारीणं चत्तारि देव साहस्सीओ परिवहति एवं मूरियविमाणपि । ता गहविमाणेणं भते कइ देवसाहस्सी. ओ परिवहति ? ता अट्टदेवसाहस्सीओ परिवहंति, त जहा-पुरथिमेणं सिंहस्वधारीणं देवाणं दो देवसाहम्सीओ परिवहंति, एवं जाय उत्तरेण तुरगरुषधारीणं देवाण दो देव माहस्वीत्री परिवहनि ? ता नक्खत्तविमाणेणं भंते कह देवसाहस्सीओ परिवहति ? ता रत्तारि देव साहम्सीओ परिवहति, तं जहा-पुरस्थिमेणं सीहत्वधारीणं देवाणं एक्का देवसाइम्सी परिवहन एवं जाव उत्तरेणं तुरगस्वधारीणं देवाणं. एक्का देवसाहममी पग्बिाइ । ता नागरिमाणेणं मंने कह देवमाहस्सोओ परिवहति । ता दो देव साहम्मोत्री परिवहति तं जहा पुरथिमेणं सोहरूपधारोणं पंच देवसया परिवहंति, एवं जाय उगरेणं तुग्गरुषधारीणं देवाणं पंच देवसया परिवहति ॥९०९॥