________________
चन्द्राप्तिप्रकाशिकाटीका० प्रा० १८ स. ८ विमानपरिमाणनिरूपणम् ६४१ स्पर्श स्पर्शे सुखोत्पादकम्, 'सस्सिरीयरूवे' सश्रीकरूपम्-संश्रीकाणि शोभायुक्तानि रूपाणि नर युग्मादीनि यत्र तत् तथा 'पासाईए' प्रासादिकं मनः प्रसन्नता जनकम्, अत एव 'दंसणिज्जे' दर्शनीयं द्रष्टु योग्यम् तदर्शने तृप्त्यसंभवात्, 'अभिरूवे' अभिरूपम्-सुन्दरम् 'पडिरूवे' प्रतिरूपम्-प्रतिविशिष्टम्-असाधारणं रूपं यस्य तत्तथा । एतादृशं चन्द्रविमानं वर्तते, इति । 'एवं सूरियविमाणं पि' एवम्-एतादृशमेव चन्द्रविमानसदृशमेव सूर्यविमानमपि विज्ञेयम् । एवमेव 'गहविमाणे' णक्खत्तविमाणे ताराविमाणे' ग्रह विमानमपि नक्षत्रविमानमपि ताराविमानमपि ज्ञातव्यमिति । सू० ७॥ .
__ अथ विमानपरिमाणमाह-- मूलम्--चंद विमाणेणं भंते केवइयं आयामविखंभेणं ? केवइयं परिक्खेवेणं ? 'केवइयं वाहल्लेणं पण्णत्ते ? ता छप्पण्ण एगठिमागे जोयणस्स आयामविक्खंभेणं, तं तिगुणं सविसेसं परिरयेणं, अट्ठावीसं एगट्टि भागे जोयणस्स वाहल्लेणं पण्णत्ते । ता मरिय विमाणेणं केवई आयामविक्खंभेणं पुच्छा ? ता अडयालीसं एगट्ठिभागे जोयणस्स आयामविक्खंभेणं, तं तिगुणं मविसेसं परिरएणं, चउव्वीसं एगद्विभागे जोयणस्स बाहल्लेणं पण्णत्ते । ता गहविमाणेणं केवइयं पुच्छा ता अद्ध जोयणं आयामविक्खंभेणं तं ति गुणं सविसेसं परिरएणं, कोसं वाहल्लेणं पण्णत्ते । ता णक्खत्तविमाणे णं केवइयं पुच्छी ? ता कोसं आयामविक्खभेणं, तं तिगुणं सविसेसं परिरएणं, अद्धकोसं वाहल्लेणं पण्णत्ते । तारा विमाणेणं केवइयं पुच्छा ।, ता अद्धकोसं आयामविक्खंभेणं, तं तिगुणं सविसेसं परिरएणं पंच धणुसयाई वाहल्लेणं पण्णत्ते ॥ ८॥
छाया-तावत् चन्द्रविमानं खलु भदन्त ! कियत्कं आयामविष्कम्मेण १ कियक परिक्षेपेण, ? कियक वाहल्येन प्रजप्तम्.? तावत् षट्पञ्चाशतमेकषष्टिभागान् योजनस्य आयामविष्कम्मेण, तत्रिगुणं सविशेष परिरयेण, अष्टाविंशति मेकषष्टिभागान् योजनस्य बाहल्येन प्रक्षप्तम् । तावत् सूर्यविमान खलु कियत्कमायांमविष्कम्मेण, पृच्छा तावत् अष्टचत्वारिंशतमेकषष्टिभागान् योजनस्य आयामविष्कम्मेण, तत् त्रिगुण सविशेष परिरयेण चतुर्विशतिमेकषष्टिभागान योजनस्य वाहल्येन प्रज्ञप्तम् । तावत् ग्रहविमानं खलु कियत्कं पृच्छा, तावत् अर्द्ध योजनमायमविष्कम्मेण, तत् त्रिगुण सविशेष परिरयेण क्रोशं वाहल्येन प्रक्षतम् । तावत् नक्षत्र विमान खलु कियत्कं पृच्छा, तारत् अर्द्धकोश बाहल्येन प्रक्षप्तम् । तांबत् ताराविमान खलु कियत्कं पृच्छा, तावत् अर्द्धक्रोशम् आयामविष्कम्भेण तत् 'त्रिगुण सविशेष परिरयेण, पञ्च धनुः शतानि वाहल्येन प्रज्ञप्तम् ॥सू० ८॥
. व्याख्या--अत्र चन्द्रादिविमानानां परिमाणावेषये गौतमस्य प्रश्नः--तत् चन्द्रविमानं कियत्परिमितम्-आयामविष्कम्भेण, परिधिना, बाहल्येनेति प्रश्नसूत्रं सुगमम् । भगवा