________________
. चन्द्रप्रज्ञप्तिसूत्रे "अद्ध कविठ्ठागारा उदयत्थमाणम्मि कहं न दीसंति ? ससिसूराण विमाणा, तिरियक्खेत्ता ट्ठियाणंच ॥१॥ उत्ताणविट्ठागारे पीढं तदुवरि च पासाओ। . ,
चट्टालेखेण तओ समवर्ट दूर भावाओ ॥२॥, .. छाया- अर्द्धकपित्थाकाराणि उदयास्तमने , कथं न दृश्यन्ते ? . .
शशिसूराणां विमानानि, तिर्यक् । क्षेत्रस्थितानां च ॥१॥. उत्तानाईकपित्थाकार पीठं तदुपरि च प्रासादः ।
वृत्तालेखेन ततः समवृत्तं दूर भावात् ॥२॥ इति तत् चन्द्रविमानं च किं प्रकारकमिति तद् विगिनष्टि-'सव्व फालियामए' इत्यादि, 'सब फालियामए' सर्वस्फटिकमयं सर्वात्मना स्फटिकाभिधमणिस्वरूपम् । 'विजयवेजयंती पडागा छत्ताइ छत्तकलिए' वातोद्भूतविजयवैजयन्ती पताका छत्राति
छत्रकलितम् तत्र वातोद्भूता वायुना कम्पिता विजयवैजयन्ती पताका विजयसूचिका वैजयन्त्यभि धाना या पताका, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिकाः कथ्यन्ते तत्प्रधाना वैजयन्यो विजयवैजयन्त्यः पताकाः ता एव विजयवर्जिता वैजयन्त्यः पताका उच्यन्ते, तथा छत्रातिछात्राणि-उपर्युपरिस्थितछत्राणि, ततः विजयवैजयन्तीभिः, पताकामिः, छत्रातिच्छत्रैश्च कलितं युक्तं तत्तथा, 'तुगे' तुगम् उच्चम्, अत एव 'गगणतलमणुलिहंतसिहरे' गगन तलमनु लिवन्छिवरम्-गगननलम् अनुलिखत् अभिलइयत् शिखरम् उपरिभागः यस्य तत्तादृशम् 'जालंतररयण' जालान्तररत्नम्-जालकानि भवनभित्तिषु छिद्रसमूहरूपाणि लोके प्रमिद्धानि, तदन्तरेषु तेषां मध्य मध्य भागेषु रत्नानि विशिष्टशोभा) सन्ति यत्र तत् सूत्रे प्रथमैकवचनलोप आपत्वात् तथा 'पंजरमिलियन' पञ्जरमिलितमिव पञ्जरा दुन्मीलितमिव चिरकालाद बाहिष्कृतमिव नूतनत्वात्, यथाहि किमपि वस्तु सपुटक निवेशि नं धूच्यादिना असंसृष्टत्वेन नूतनवदेव तिष्ठति, तद् वस्तु यदि संपुटकाद्वहि निष्का स्यते नदा नूतनमिव प्रनिभासते, नथैव तद्विमानं नूतनम् अत्यन्ताविनष्टच्छविकत्वात् तथैव शोभने इति भावः, 'मणिकणगथूभियागे, वियसियसयपत्त पुंडरीयतिलयरयणद्धचंदचित्ते' मणिकनकस्तूपिकाकं विकसितगतपत्रपुण्डरीकतिलकरत्नाचन्द्रचित्र मिति तत्र 'मणि कनकस्तू पिकाई' इनि पृथक् पदम् मणिजटितकनकमयशिखरम्, विकसितानि प्रम्लितानि यानि गनपत्राणि, पुण्डरीकाणि च द्वागदौ प्रतिकृतित्वेन स्थितानि, तिलाश्च भित्यादिषु पुद्राणि, रत्नमयायानन्द्रा धारादिपु तश्चित्रमिति । 'अतीवहिं सण्हे' अन्तर्बहिः लक्षणम्चिगम 'नवाणिज्ज वालुया पत्थडे' तपनीयवाटका प्रस्तटम्-तपनीयं-सुवर्ण तन्मयी गा बालका--मिकता, तम्याः प्रस्तटः प्रतरः तल भागो यस्य तत्तथा, 'मुहफासे'सुख