________________
.६३०
चन्द्रप्राप्तिसूत्रे
ता चंदविमाणाओ णं वीसं जोयंगार्ड उड्ढे अवाहाए उवरिल्ले तारा रूबे चारं चरड़, एवामेव सपुन्नावरेणं दमुत्तर जायणसय बाहल्ले तिरियमसंखेन्जे जोइसविसए जोइस चारं चरs आहिए विएज्जा | ० ||१|
..
{"
छाया - तावत् कथं ते उच्चत्वं आख्यातम् ? ' इति वदेत्, तत्र खलु इमाः पञ्च विंशतिः प्रतिपत्तयः प्रनप्ताः तद्यथा नत्र के एवमाहुः तावत् एकं योजनसहस्रं सूर्य ऊर्ध्वमुत्रत्वेन पई चन्द्रः, एके एवमाहुः १ । पके - पुनरेवमाहुः तावत् हे योजन सहस्रे सूर्य ऊर्ध्वमुच्चत्वेन, अर्द्ध तृतीयानि० चन्द्रः एके एवमाहुः २ । एवम् एतेन अभिलापेन ज्ञातयम् त्रीणि योजन सहस्राणि सूर्यः, साईचतुर्थानि चन्द्रः ३ । चत्वारि योजन सहस्राणि सूर्यः अद्वेपञ्चमानि चन्द्रः ४ । पञ्च योजनसहस्राणि सूर्यः श्र षष्ठानि चन्द्र: ५। पद् योजन सहस्राणि सूर्यः अपण्ठानि चन्द्र. ५। पह योजना सहस्त्राणि सूर्यः अर्द्ध सप्तमानि चन्द्रः ६ । सप्त याजन सहस्राणि सूर्यः, अष्टमानि चन्द्रः ७ | अष्ट योजन सहस्राणि सूर्यः, अर्द्ध नवमानि चन्द्रः ८ | नव योजनसहस्राणि सूर्य, अर्द्ध दशमानि चन्द्रः ९ । दश याजन सहस्राणि सूर्यः, अर्द्धकादशानि चन्द्रः १० | एका दश योजन सहस्राणि सूर्यः, अर्द्ध द्वादशानि चन्द्र. ११ । द्वादशः सूर्यः, अर्द्ध त्रयोदश चन्द्रः १२| त्रयोदश० सूर्यः, अर्द्ध चतुर्दश० चन्द्रः १३ | चतुर्दश सूर्यः अर्द्ध, पञ्चदश० चन्द्रः १४ । पञ्चदश० सूर्यः, अर्द्धपाडश० चन्द्रः १५ | पोडश० सूर्यः, अर्द्ध सप्तदश० चन्द्रः १६ | सप्तदश० सूर्यः अप्रादश० चन्द्रः १७ | अष्टादशः सूर्यः, अर्द्धकोनविंश० चन्द्रः १८ । एकोनविशनि• खुर्यः, अर्द्धविश० १९ । विशनि० सूर्यः अद्वैकविंश० चन्द्रः २० । पविशति सूर्यः, अ द्वाविश० चन्द्र २१ । द्वाविंशतिः सूर्यः, अर्द्ध त्रयोविंशे० चन्द्रः २२ | त्रयोविंशनि० सूर्यः अड चतुर्विश० चन्द्रः । २ः । चतुर्वि शति० सूर्यः, अर्द्धपञ्चशि० चन्द्रः पगे एवमाहुः २५ । एके पुनरेवमाहुः - पञ्चविंशतियोजन सहस्राणि सूर्य उध्व मुच्चन, अपविशति चन्द्र के माहुः २५ वयं पुनरेवं वदामः - नावत् अस्या रत्नप्रभायाः प्रथिव्याः बहु समरमणीयाद् भूमिभागात् सप्तनवतानि योजन शतानि ऊर्ध्वम् अवाधया अधस्तनं ताग रूपं चारं चरति, अष्ट योजन शतानि ऊर्ध्वमबाधया सूर्य विमानं चारं चरति, अष्ट अशीतानि योजन शतानि ऊर्ध्वमवाधया चन्द्र विमानं चार चरति, नव योजन शतानि ऊर्ध्वमवाध्या उपरेतून तारारूपं चारं चरति, अत्रस्तनात् तारारूपान् दश योजनानि ऊध्र्वमबाधया सूर्यविमानं चारं चरति, नवति योजना नि ऊध्वंमवाधया चन्द्रविमानं वारं चरति, दशोत्तरं योजनशनं ऊर्ध्वमबाधया उपरितन तारा रूपं चारं चति । तावत् सूर्य विमानात् अशोति योजनानि ऊर्ध्वमवाधया चन्द्रविमानं चारं चर्गत योजनशतम् ऊर्ध्वमवाध्या उपरितनं, तारारूपं चारं चरति ।" तावन् चन्द्रविमानात् तु विशति योजनानि ऊर्ध्वमयाचया उपरितनं तारास्पं चारं चरति । पवमेव सपूर्वापरेण दशात्तरयोजनशतवाहल्य तिर्यग असंख्येये ज्योतिर्विषये ज्यातिषं बारं चरति, आरयानमिनि बदेन् । सु०॥१॥
4
व्याख्या--'ता कहने' इति 'ता' तावन 'कह' कथं केन प्रकारेण हे भगवन् ! ते त्वया 'उच्चत्ते' उच्चव भूमिनऊवं चन्द्रादांना मुरचत्वं 'आहिये' आख्यातम् : 'विवएज्जा' इति