________________
बन्द्राप्तिप्रकाशिका टोका० प्रा. १८सू.१ भूमितः सूर्यचन्द्रयोरूच्चत्वनिरूपणम् ६२९
॥ अथाष्टादशं प्राभृतम् ॥ गतं सप्तदशं प्राभृतम्, तत्र चन्द्रसूर्याणां च्यवनोपपातौ प्रदर्शितौ । अथाष्टादशं प्राभृतं व्याख्यायते, अत्रायमर्थाधिकारः-पूर्वद्वारगाथाया 'उच्चत्त' इति, भूमितऊर्ध्वमुञ्चत्व प्रमाणं वक्तव्यमिति तद्विषयकं सूत्रमाह-'ता कहते उच्चत्ते' इत्यादि ।
मूलम् - ता कहं ते उच्चत्ते आहिए ? तिवएज्जा तत्थ खलु इमाओ पणवीसं पडिवी त्तीओ पण्णत्ताओ, तं जहा-तत्थ एगे एवमाहंसु ता एगं जोयणसहस्सं सूरिए 'उड्ढे उच्चत्तेणं, दिवइदं चंदे एगे एवमासु १। एगे पुण एवमासु ता दो जोयणं सहस्साई सरिए, उड्डे उच्चत्तेणं, अड्ढाइज्जाई चंदे, एगे एवमासु २। एवं. एएणं अभिलावणं णेयव्वं तिन्नि जोयणसहस्साई सूरिए अट्ठाइं चंदे ३, चत्तारि जोयण सहस्साई सूरिए, अपचमाई चंदे ४, पंच जोयणसहस्साई सूरिए, अद्धछट्ठा चंदें ५, छ जोयणसहस्साई सूरिए अद्धसत्तमाई चंदे ६, सत्तजायण सहस्साई सूरिए अट्ठमाइं चंदे ७, अट्ठजोयण सहस्साई सूरिए अद्धनवमाई चंदे ८, नव जायणस: हस्साई सूरिए, अद्धदसमाइं चंदे ९ दस जोयण सहस्साई सरिए अद्धएक्कारस, चंदे १०। एक्कारस जोयण सहस्साई सूरिए अद्ध वारस० चंदे ११ । वारस० मरिए अद्ध तेरस० चंदे १२ । तेरस० सरिए अद्ध चोदस० चंदे १३ । चोदस० सूरे अद्ध पण्णरस० चंदे १४ । पण्णरस० सूरे अद्ध सोलस० चंदे १५ । सोलस० सरिए, अद्ध सत्तरस० चंदे १६ । सत्तरस० सूरिए अद्ध अट्ठारस० चंदे १७ । अट्ठारस० मूरिए अद्ध एगृणवीसं० चंदे १९ । वीसं सूरिए अद्ध एक्कवीसं० चंदे २० । एक्कावीसंग सरिए अद्ध वावोस चंदे २१ । वावीसं० सुरिए अद्धतेवीसं० चंदे २२ । तेवीस सरिए अद्ध चउवीसं० चंदे २३ । चउवीसं० सूरिए अद्धपणवीसं० चंदे, एगे एवं मासु २४ । एगे एव माइंसु पणवोसं जोयणसहस्साई मूरिए उइदं उच्चत्तेणं, अद्ध छन्वीसं० चदे, एगे एवमाहंसु २५ । वयं पुण एवं वयामो ता इमीसे रयणप्पभाए पुढवीए वहु समरमणिज्जाभो भूमिभागाओ सत्तणउयाई उड्ढं अवाहाए हेडिल्ले' तारा रूवे चारं चरइ, अट्ठयोजणसयाई उड्डे अवाहाए सूरियविमाणे चारं चरइ,, अट्टअसीयाई जोएणसयाई उड्ई अवाहाए उवरिल्ले तारा रूवे चारं चरइ, । हेहि ल्लाओ तारा रूवाओ दस जोयणाई उड्ढं अवाहाए सूरियविमाणे चारं चरइ, नउई. जोयणाई उड्ढं अवाहाए चंदविमाणे चारं चरइ, दसोत्तरं जोयणसयं उड्ढं अबीहाएं' उवरिल्ले तारा रूबे चारं चरइ । ता सूरियविमाणाओ असीई जोयणाई उड्ढे अबाहाए चंदविमाणे चारं चरइ । जोयणसयं उडई अवाहाए उवरिल्ले तारा रूबे चारं चरइ