SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका० प्रा० १८ सू.१ भूमितः सूर्यचन्द्रयोरुच्चत्व निरूपणम् ६३४ वदेत् वदतु कथयतु । एवं गोतमेनं पृप्टे भगवान्-एतद्विपये परतीथि कानां प्रतिपत्तयों यावत्यः सन्ति ताः प्रदर्शयति-तत्थ' इत्यादि, 'तत्थ' तत्र खलु चन्द्रादीनामुच्चत्वविषये 'ईमाओ' इमाः वक्ष्यमाणा.' 'पणवीस पञ्चविंशतिः “पडिवत्तीओ' प्रतिपत्तयः परतीर्थिकमत रूपाः' 'पण्णत्ता' प्रज्ञप्ताः कथिता 'तं जहा' तद्यथा-ता यथा-'तत्थ' इत्यादि 'तत्थ तत्र पञ्च' विशति प्रतिपत्तिवादिपु मध्ये : 'एगे' ' एके' प्रथमाः' प्रतिपत्तिवादिनः 'एवं' एवम् वक्ष्य माणप्रकारेण 'आइंसु' आहुः कथयन्ति 'ता' तावत् 'एगं जोयणसहस्स' एक योजन सहस्रम् 'सरिए' सूर्य 'उड्दउच्चत्तण' 'ऊर्ध्वम् भूमित उपरि' उच्चत्वेन' उच्चत्वमाश्रित्य चारं चरतीति योगः, तथा 'दिवड्डे' द्वयुद्ध' सार्धक योजनसहस्रम् 'चंदे' 'चन्द्रश्वारं चरति, उपसंहारेमाह-'एगे' एके प्रथमाः 'एवं' एवं पूर्वोक्त प्रकारेण आईसु' आहुः कथयन्तीति प्रथमा प्रतिपत्तिः १ । 'एगे पुण' एके द्वितीयाः पुन, ‘एवमाहंसु' एवं वक्ष्यमाण प्रकारेण आह: कान्ति' 'दो जोयणसहस्साई ' सरिए' द्वे ' योजनसहस्र 'उड् भूमेरूर्व 'उच्चत्तेण उच्चत्वमाश्रित्य 'सूरिए' सूर्यश्चार चरति, 'अड्ढाइज्जाई अतृतीयानि साढ़े द्वे योजन सहस्रे इत्यर्थः 'चंदे' चन्द्रश्चारं चरति । 'एगे' ऐके द्वितीयाः 'एत्रमाइंसु' एवं पूर्वोक्त प्रकारेण आहुः कथयन्तीति द्वितीया प्रतिपत्तिः २ । 'एवं' पूर्वोक्तरूपेण 'एए णं' एतेन पूर्वप्रदर्शितेन 'अभिलावेणं' अभिलापेन' 'आलापकप्रकारेण 'णेयन्वं' ज्ञातव्यम् इतोऽग्रेऽपि सर्वासु प्रतिपत्तिषु एतत्सदृशा एव आलापकाः कर्तव्याः केवल मुच्चत्वपरिमाणं पृथक् सूत्रोक्तानु सारेण विज्ञातव्यम् । नदेव दर्शयति-'तिन्नि' इत्यादि "तिन्नि जोयण सहस्साई सरिए' त्रीणि योजनसहाणि सूर्यः, 'अट्ठाई चंदे' अर्द्ध चतुर्थानि मर्दैन चतुर्थेन सहितानि, सानि त्रीणीत्यर्थः योजन सहस्राणि चन्द्रः ।३। 'चत्तारि जोयणसहस्साई मरिए'' चत्वारि 'योजन सहस्राणि सूर्यः 'अद्धपञ्चमाई चंदे' अर्द्ध पञ्चमानि पञ्चममई यत्र तानि सोद्धानि 'चत्वारि' योजनसहस्राणि 'चन्द्रः ४ । 'पंचज़ोयणसहस्साई सूरिए' पंञ्च योजन सहस्राणि' सूर्यः; 'अद्धछट्ठाई चदे' अर्द्ध षष्ठानि अर्द्ध षष्ठं यत्र तानि सार्द्धानि पञ्च योजन सहस्राणि चन्द्रः ५। 'छ जोयणसहस्साई सूरिए' पड़ योजनसहस्राणि सूर्यः, 'श्रद्धसत्तमाई चंदे' अर्द्ध सप्तमानि अर्द्ध सप्तमं यत्र तानि सानि षड् योजनसहस्राणि चन्द्रः ६ । 'सत्तजोयणसहस्साई मरिए' सप्त' योजनेसहस्राणि सूर्यः, 'अट्ठमाई' अर्धाटमानि, 'अर्द्ध अष्टमं यत्र तानि साञणि 'चंदे' चन्द्रः । ७ । 'अट्ठजोयणसहस्साई सूरिए'। अष्ट ,योजनसहस्राणि सूर्यः, . 'अद्धनवंमाई'. अर्द्धनवमानि । अर्द्ध नवमं यत्र तानि सार्धाणि अष्ट- योजन सहस्राणि . 'चदे' चन्द्रः ८ : 'नवजोयणसहस्साई सूरिए'. नवयोजनसहस्राणि' सूर्य का अद्धदसमाई' अर्द्धदशमानि भर्दै दशम, यत्र तानि नवयोजसहस्राणि 'चंदे' चन्द्रः ९ 1.
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy