________________
--------mmar rror
- "चन्द्रप्राप्तिस्त्रे ।पोडशं प्राभंतम ।
।" व्याख्यात पञ्चदशं प्रामृतम्, तत्र चन्द्रादीनां गति परिमाणं नक्षत्रादिमासान् रात्रिन्दिवं युगं चाधिकृत्य मण्डलसंख्या शीघ्रगतिरूपं च वस्तु "प्ररूपितम्,' अथ घोडा प्रामृतं व्याख्यायने, अत्रायमर्थाधिकारः-पूर्व द्वारगाथायां 'कि ते दोसिणलक्खणं' किं ते 'ज्योत्स्नो लक्षणम्-इति कथितं तदेवात्र प्रतिपादयिष्यते ततस्तत्स्वरूपमेवेदं ' सूत्रमाह-'तो'कह ते दोसिणा लक्खणं' इत्यादि ।
म्लम-ता कहं ते दोसिणलक्खणं आहियं ? तिवएज्जा, ता चंद लेस्साइ य दोसिणाइय, दोसाणाइय चंद, लेस्साइय के अहे किं लक्खणे '? 'ता एगढे एगलक्षणे । ता सरियलेस्साइय आयवेइ य' आयवेइय 'सूरियलेस्साइय के अटे किं लक्खणे ? ता एगढे एगलक्खणे। ता अधयारेइंयछायाइय, छायाइय अंधयारइय के अटे कि लक्खणे ? ता एगढे एगलक्खणे ॥ १॥
॥सोलसमं पाहई संमत्तं M1,' ... ' '
छाया - तावत् कथं ते ज्योत्स्ना लक्षणम् आख्यातम् ? इति वदेत् तावत् चन्द्रलेश्या इति च ज्योत्स्ना इति च, ज्योत्स्ना इति च चन्द्रलेश्या इति च कोऽर्थः किं लक्षणः? तावत् पकार्थः एफलक्षणः । तावत् सूर्यलेश्या इति च आतप इति च, आतप इति च सूर्यलेश्या इति च कोऽर्थः किं लक्षणः ' तावत् एकार्थः, एकलक्षणः। तावत् अन्धकार इति च छाया इति च छाया इति च अन्धकार इति कोऽर्थः किं लक्षणः १. एकार्थः एकलक्षणः ॥ सू० १॥ पोडश प्राभूत समाप्तम १६ ।
। , व्याख्या -'ता कहं ते इति, 'ता' तावत् 'कह' कथं केन प्रकारेण हे भगवन् 'ते' त्वया 'दोसिणलक्खणं' ज्योत्स्सा लक्षणं ज्योत्स्नायाः । चन्द्रप्रकाशरूपाया। लक्षण 'आहिय' आख्यातम् ज्योत्स्ना किलक्षणा भवता प्रतिपादितेति भावः' 'तिवएज्जा' इति वदेत् वदतुं । एवं सामान्यतः प्रश्नं कृत्वा विशेषतः पृच्छति-'ता चंदलेस्सा इ य' इत्यादि, 'ता तावत् 'चंदलेस्सा इ य' चन्द्रलेश्या इति च एवं 'दोसिणा इ.य' ज्योत्स्ना इति च, अनयो
याः पदयोः तथा 'दोसिणा ई य चंदळेस्सा इ य । ज्योत्स्ना इति च चन्द्रलेश्या इति च, मनयो योश्च पदयोः, अत्राक्षराणामानुपूर्वी मेदो लोके दृष्टः, यथों 'भागमो देवः इति, एवं पदानामपि चानुपूर्वी भेददर्शनादर्थमेदो दृश्यने, यथा शिष्यस्य गुरुः, गुरोः शिष्य इति एवमत्रापि कदाचिदानुपूर्वी भेदतोऽयमेटो भवेत् ? इत्याशङ्कामाश्रित्य 'चन्द्रलेल्या इति ज्यो स्ना' हयुम्वा ज्योत्स्ना इति चन्द्रलंभ्या ! इनि प्रश्नः कृत इति । चन्द्रलेश्या ज्योत्स्ना पति दो पदो बानुपा अनानुपयां वा यदि व्यवस्थिती भवेतां तदाऽनयो के अठे'