________________
बन्द्राप्तिप्रकाशिका टोका प्रा.१६. सू.१ चन्द्रस्य ज्योत्स्नालक्षणादिनिरूपणम् ६२५ कोऽर्थः किं परस्परं भिन्नोऽर्थः उताभिन्नः १, स चार्थः "किलक्खणे' किं 'लक्षणः किं स्वरूपोऽस्ति ! लक्ष्यते तदन्यव्यवच्छेदेन ज्ञायते येनः तत् ' लक्षणम् असाधारणं स्वरूपं किं लक्षणं यस्य स कि लक्षणः कीडगुलझणवान् कि स्वरूपोऽयमर्थः ? इति प्रश्नः । भगवानाह-'ता एगहे एगलक्खणे' तावत् - एकार्थः एकलक्षणः . चन्दलेश्या इति ज्योत्स्ना इति पदद्वयमपि एकार्थकम् एकलक्षणम् अस्ति, अनयोयोः पदयोः आनुपाऽनानुपूर्व्या वा यथा कथश्चिदपि व्यवस्थितयोरेकः एव अभिन्न एवं अर्थो भवेत्। न तु 'भिन्नः, चन्द्रलेश्या इति कथयतु, अथवा ज्योत्स्ना इति वा कथयतु नात्र कोऽपि भेद इति भावः । अथ सूर्य विषयं प्रश्नमाह-'ता सूरियलेस्सा इ य' इत्यादि, 'ता' तावत् 'सरियलेस्सा इ य आयवे इ य, आयवे इ य सरियस्लेसा ई य' सूर्यलेश्या- इति च ,आतप इति च आतप इति च सूर्यलेश्या इति च, मनयोरपि चन्द्रलेश्या ज्योत्स्ना पदयोरिव एकोऽर्थः एक लक्षणं चेत्युत्तरम् । एवं छायाऽन्धकाररूपयोः 'पदयोरपि एकार्थत्वमेकलक्षणत्वमपि भावनीयमिति स्पष्टार्थत्वान्न व्याख्यायते इति सू० ॥१॥ . ' .
. इति श्री जैनाचार्य जनधर्मदिवाकर पूज्य श्री घासीलाल व्रतिविरचितायां , ...
चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिकायां व्याख्यायां पोडशं प्रामृतं समाप्तम् ॥१६॥ .
। अथ सप्तदशं प्राभृतम् । । । व्याख्यातं पोडगं प्रामृतम् तत्र चन्द्रलेश्याज्योत्स्नायाश्च सूर्यस्य आतपस्य च अन्ध, कारस्य छायायाश्च परस्परमभेदः प्रतिपादितः । अथ सप्तदशं प्राभृतं, व्याख्यायते,.. अस्य चायमर्थाधिकारः पूर्वं द्वारगाथासु 'चवणोववाए. इति च्यवनोपपातौ वक्तव्यौ , इति कथितं तद्विषयकं पञ्चविंशतिप्रतिपत्याद्यात्मकं, सूत्रमाह- 'ता कहं ते चवणोववाया' इत्यादि ।
मूलम् - ता कई,ते ,चवणोचवाया, आहिया। ति वएज्जा, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ । तं जड़ा-तत्थेगे एवमासु ता अणुसमयमेव चदिम सरिया अण्णे चयंति अण्णे उववज्जति . एगे एवमाहंसु १ एगे पुण एवमाहंसु ता अणुमुहुत्तमेव चंदिम सरिया अण्णे चयति अण्णे उववज्जति एगे एवमाहंसु २। एवं जहेव हेहा तहेव जाव-ता एगे पुण. , एवमाहंसु-ता अणुओसप्पिणी उस्सप्पिणीमेव चंदिमसूरिया अण्णे चयंति अण्णे. उववज्जति एगे एव माइंसु २५। वयं पुण एवं चयामो-ता चंदिमसूरियाणं देवा महिइढिया महाजुइया महाबला महाजसा महा
,
९