________________
દરર
चन्द्रश
राशिः सप्त पष्ट्यधिकत्रिशत भागकरणार्थ सप्तषष्ट्यधिकैस्त्रिभिः शतैः (३६७) गुण्यते जातानि -- पड् लक्षाणि, एकोनसप्ततिः सहस्राणि, सप्तशतानि पञ्चसप्तत्यधिकानि ( ६ ६ ९७७५), ततश्छेदकरागिना पञ्चत्रिंशदधिकाष्टादशशतरूपेण (१८३५) भागो ह्रियते, लभ्यन्ते पञ्च॑ षष्ट्यधिकानि त्रोणि शतानि (३६५) अथवा छेद्यछेदकराश्योः पञ्चभिरपवर्त्तना क्रियते, तत्र छेद्यराशेः (१८२५) पञ्चभिरपवर्त्तना करणे लधानि पञ्चषष्ट्यधिकानि त्रीणि शतानि (३६५), छेदकराशेः (१८३५) पञ्चभिरपवर्त्तनाकरणे लब्धानि सप्तषष्ट्यधिकानि त्रीणि शतानि (३६७), तत आगतम् एकेन परिपूर्णेन रात्रिन्दिवेन द्वितीयस्य रात्रिन्दिवस्य च सप्तषष्ट्यधिकः त्रिंशतभागविभक्तस्य मध्यात् द्वाभ्यां - भागाभ्यामूनाभ्याम् इति पञ्चषष्ट्यधिकत्रिशतं भागे , ११३६५,
Tit
1) नक्षत्र मेकं मण्डलं चरतीति ।
३६७
ST
साम्प्रतं चन्द्रादीनां युगविषयकं मण्डलंचारमाह-तत्र प्रथमं चन्द्रस्य मण्डलचार मांह- 'ता जुगेणं' इत्यादि, 'ता' तावत् 'जुगेणं' एकेन युगेन एकं युगमधिकृत्य एकस्मिन् युगे इत्यर्थः ' चंदे' चन्द्रः 'कई मण्डलाई चरइ' कति मण्डलानि चरति ? भगवानाह - 'ता' नाव 'अट्टचुलसीयाई मंडलसयाई' अष्ट चतुरशीतानि चतुरशीत्यधिकानि' मण्डलशतानि चतुरशीत्यधिकानि अष्टशतानि (८८४) मण्डलानां 'चरइ' चरति । तथाहि-चन्द्रः अष्टानवतियताधिकेन एकन शतसहस्रेण (१०९८०० ) प्रविभक्तस्य मण्डलस्य अष्टषष्ट्यधिकसप्तदशशतसंख्यकान् ( १७६८) भागान् एकेन मुहूर्त्तेन गच्छति त्रिंशदधिकाष्ठादशशत (१८३०) दिवसात्मके युगे च दिवसस्य त्रिंशन्मुहूर्त्तात्मकत्वेन मुहूर्त्ताः सर्व सख्यया नवशताविकानि चतुष्पञ्चाशत्सहस्राणि (५४९००) भवन्ति, ततः अष्टपष्टयधिकानि सप्तदश शतानि (१७६८) नवगताधिकैश्चतुः पञ्चाशत्सहस्रः ( ५४९००) गुण्यन्ते जायन्ते - नव कोटयः, सप्ततिर्लक्षा, त्रिपष्टिः सहस्राणि, द्वेशते (९७०६६२००), ततोऽस्य राशेः अष्टा - नवति शताधिकेन एकेन शतसहस्रेण (१०९८००) मण्डलानयनाथै भागो हियते, लब्धानि चतुरशीत्यधिकानि अष्ट मण्डलशतानि (८८४) इति ।
अथ सूर्यस्य मण्डलचारमाह- 'वा जुगेणं' इत्यादि, 'ता' तावत् 'जुगेणं' 'एकेनं युगेन 'सूरिए' सूर्य: ' s मंडलाई चरs' कति मण्डलानि चरति । भगवानाह - 'तो' तावत णव पण्णरसमंडलमया' नव पञ्चदशाधिकानि मण्डलगतानि ( ९१५) चर' चरति । तथाहि - यदि हाम्यामहोरात्राभ्यामेकं सूर्यमण्डलं लभ्यते तदा सकल युग भाविभिर्खिदधि कति मण्डलानि लभ्यन्ते ? गणित्रयस्थापना - २।१।१८३०| अत्रान्त्येन राशिना मध्योगशिर्गुणिनो जातग्तावानेव (१८३०), अग्याद्येन राशिना हिकरूपेण भागे हते लभ्यन्ते पञ्चदशाधिकानि नवशतानि ( ९१५) ।
हो
}