________________
४२
चन्द्रप्रप्तिसूत्रे
मन् सूर्यः नवं संवत्सरं अयन् प्रथमे अहोरात्रे औत्तरात् अन्तराद् भागात् तस्यादिप्रदेशात् अभ्यन्तरानन्तरं दाक्षिणात्यां अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति । तावत् या खलु सूर्य अभ्यन्तरानन्तरां दक्षिणात्यां अर्धमण्डलसंस्थिति उपसंक्रम्य चारं चरतिता खलु अष्टादशमुत्तों दिवसो भवति द्वाभ्याम् एकषष्टिभागमुहर्त्ताभ्यां ऊनः, द्वादशमुहर्त्ता गत्रिर्भवति द्वाभ्यां एकपष्टिभागमुहर्त्ताभ्यां अधिका । अथ निष्क्रामन् सूर्यः द्वितीये अहोरात्रे दाक्षिणात्यात् अन्नराद् भागात् तस्यादिप्रदेशात् अभ्यन्तरानन्तरां तृतीयां औत्तरां अर्धमण्डलसंस्थितिम् उपसंक्रस्य चारं चरति । तावत् यदा खलु सूर्यः अभ्यन्तरानन्तरां तृतीयां औत्तरां अर्धमण्डलसंस्थिति उपसंक्रम्य चारं चरति तदा खलु अष्टादशमुत्तों दिवसो भवति चतुर्भिरेकपष्टिभागमुहत्तेः ऊनः, द्वादशमुहर्त्ता रात्रिर्भवति चतुर्भिरेकप प्रिभागमुहन्तैरधिका । एवं खलु एतेन उपायेन निष्क्रामन् सूर्यः तदन्तरात् तदनन्तरां तस्मिन् तस्मिन् देशे तां तां अर्धमण्डलसंस्थिति संक्रामन् २ भौप्तरात् अन्तरात् भागात् तस्यादिप्रदेशात् सर्वबाह्यां दाक्षिणात्यां अर्धमण्डसंस्थिति उपसंक्रम्य चारं चरति । तावत् यदा खलु सर्ववाह्यां दाक्षिणात्यां अर्धमण्डसंस्थिति उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुत्त रात्रिर्भवनि, जघन्यकः द्वादशमुहत्तों दिवसो भवति तत् खलु प्रथमं पण्मासम् । पतत् खलु प्रथमस्य पंण्मासस्य पर्यवसानम् ।
अथ प्रविशन् सूर्यः द्वितीयं पण्मासं अयन् प्रथमे अहोरात्रे दाक्षिणात्यात् अन्तराद् भागात् तस्यादिप्रदेशात् वाह्यानन्तरां औत्तरां अर्धमण्डलसंस्थिति उपसंक्रम्य चारं चरति तावत् यदा खलु सूर्यः वाह्यानन्तरां औप्तरां अर्धमण्डलसंस्थिति उपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहर्त्ता रात्रिर्भवति द्वाभ्यामेकषष्टिभागमुहत्तभ्याम् ऊना, द्वादशमुत्तों दिवसो भवति द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्यामधिकः । अथ प्रविशन् सूर्य. द्वितीये अहोरात्रे औत्तरात् अन्तराट् भागात् तस्यादिप्रदेशात् वाह्यां तृतीयां दाक्षिणात्यां अर्धमण्डलसंस्थिति उपसंक्रम्य चारं चरति । तावत् यदा खलु वाह्यां तृतीयां दाक्षिणात्यां अर्धमण्डलसंस्थिति उपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहर्त्ता रात्रिर्भवति चतुर्भिरेकपष्टभागमुहूतैः ऊना, द्वादशमुत्तों दिवसो भवति चतुर्भिरेकपटिभागमुहत्तैरधिकः । पवं खलु पतेन उपा येन प्रविशन् सूर्यः तदनन्तरात् तदनन्तरां तस्मिन् तस्मिन् देशे तां तां अर्धमण्डलसंस्थितिं संक्रामन् २ दाक्षिणात्यात् अन्तराद् भागात् तस्यादिप्रदेशात् सर्वाभ्यन्तरां औत्तरां अर्ध मण्डलसंस्थिति उपसंक्रम्य चारं चरति । तावत् यदा खलु सर्वाभ्यन्तरां औत्तरां अर्धमण्डलसंस्थिति उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्टाप्राप्तः उत्कर्पकः अष्टादशमुहर्त्ता दिवसो भवति, द्वादशमुहर्त्ता रात्रिर्भवति । पतत् खलु द्वितीयं पण्मासम् । एतत् खलु द्वितीयस्य पण्मासस्य पर्यवसानम् । एष खलु आदित्य संवत्सरः । एतत् खलु आदित्य संवत्सरस्य पर्यवसानम्" | सृ० ६ |
॥ औत्तरा अर्धमण्डल संस्थितिः समाप्ता ॥
'प्रथमस्य प्रामृतस्य द्वितीयं प्रामृतमामृतं समाप्तम् ॥१-२॥
व्याख्या- 'ता तावत 'क' कथं केन प्रकारेण 'ते' तव मते उत्तरा' भौत्तरा