________________
चन्द्राप्तिप्रकाशिका टीका प्रा०-१-२ सू०६ औत्तरार्द्धमण्डलसंस्थितिखरूपम् ४१
mmmmmmmmmmmmmmmmmmmmmmm मुहुत्तेहिं अहिया । एवं खलु एएणं उवाएणं निक्खममाणे सरिए तयाणंतराओ तयाणतरं तंसि तंसि देसंसि तं तं अद्धमंडलसंठिई संकममाणे २ उत्तराए अंतराए भागाए तस्साइपएसाए सब्बवाहिरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ । ता जयाणं-मूरिए सव्ववाहिरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरह तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एस णं पढमे छम्मासे । एस णं पढमस्स छम्मासस्स पज्जवसाणे ।
से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्साइपएसाए वाहिराणंतरं उत्तरं अद्धमंडलसंठिई उपसंकमित्ता चारं चरइ। ता जयाणं सूरिए वाहिराणंतरं उत्तरं अद्धमंडलसंठिई उपसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ दोहि एगहिभागमुहुत्तेहि ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोर्डि एगहिभागमुहत्तेर्दि अहिए । से पविसमाणे सरिए दोच्चंसि अहोरतसि उत्तराए अंतराए भागाए तस्साइपएसाए वाहिरं तच्च दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ । ता जयाणं सरिए वाहिरं तच्चं दाहिणं अद्धमंडलसंठिई उपसंकमित्ता चारं चरइ तया णं अद्वारसमुहुत्ता राई भवइ चउहि एगद्विभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहि एगहिभागमुहुत्तेहि अहिए । एवं खलु एएणं उवाएणं पविसमाणे मुरिए तयाणंतराओ तयाणंतरं तंसि तसि देसंसि तं तं अद्धमंडलसंठिई संकममाणे २ दाहिणाए अंतराए भागाए तस्साइपएसाए सबभंवरं उत्तर अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ । ता जया णं सुरिए सव्वभंतरं उत्तरं अद्धमंडलसंठिई उपसंकमित्ता चार चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ, जहन्निया दुवालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस ण आइच्चे संवच्छरे । एस णं आइच्चसंवच्छरस्स पज्जवसाणे ।। मूत्र ६॥
॥ उत्तरा अद्धमंडलसंठिई समत्ता ॥ पढमस्स पाहुडस्स बीयं पाहुडपाहुडं समत्तं ॥ १-२ ।।
छाया-तावत् कथं ते औत्तरा अर्धमण्डलसंस्थिति आख्यातेति वदेत् १ तावत् अयं खलु जम्बूद्वीपो द्वीप सर्वद्वीप-यावत्-परिक्षेपेण प्रशप्तः । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरां औत्तराम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूत्तों दिवसो भवति, जघन्यिका द्वादशमुहर्ता रात्रिर्भवति । अथ निष्का