________________
चन्द्रप्रतिस्ले
पक्खाओ णं' अन्धकारपक्षात् खलु 'दोसिणा पक्खं ज्योत्स्नापक्षम् 'अयमाणे' अयन प्राप्नुवन 'चंदे चन्द्र 'चत्तारि वायालाई मुहुत्तसयाई, चत्वारि द्वाचत्वारिंशानि द्वाचत्वारिंशदधिकानि मुहर्तगतानि द्वाचत्वारिंशदधिकानि चतुर्मुहर्तशतानि, “मुहुत्तस्स' एकस्य मुहूर्तस्य व 'छत्तालीसं च वावहिमागे' पट्चत्वारिंशतं द्वाषष्टि भागान् यावत् ज्योत्स्ना निरन्तरं प्रवर्द्धते कानित्याह-'जाई' यान् भागान् यावत् 'चन्दे' चन्द्रः 'विरज्जइ' विरज्यते विरक्तो भवति. राहु विमानेनानावृतो भवति पट्चत्वारिंशद् द्वापष्टिभागसहितद्विचत्वारिंशदधिकचतुःशतभाग(४४२-४२) पर्यन्तं ज्योत्स्ना वर्द्धते इति भावः । एतावत्कालपर्यन्तं चन्द्रः शनैः शनैः
राहु विमानेनानावृतस्वरूपो भवन्नास्ते । मुहूर्त्तसंख्यागणितभावना पूर्व प्रदर्शितैव तद्वत् कर्तव्या । चन्द्रो राहुविमानेन कथमनावृतो भवतीत्याह-'तं जहा' इत्यादि, 'तं जहा' - 'तद्यथा-'पढमाए पढमं भागं' प्रथमायां प्रश्रमतिथौ प्रतिपदीत्यर्थः प्रथमं पञ्चदशं द्वापष्टिभाग मम्बन्यि भागचतुष्टयप्रमाणं भागं यावदनावृतो भवति ? 'विइयाए विइयं भाग' द्वितीयायां नियो द्वितीय भाग पूर्वाक्तलक्षणं यावत् अनावृतो भवति, एवं 'जाव' यावत्-यावत्पदेन तृतीयायां तृतीयं भागम् ३, चतुर्थ्या चतुर्थ भाग, पञ्चम्यां पञ्चमं भागम् पष्ठयां पष्ठं भागम् ६, सप्तम्यां मप्तम भागम् ७, अष्टम्यामष्ठमं भागम् ८, नवम्यां नवम भागम् ९, दशम्यां दशम भागम् १०, एकादश्यामेकादशं भागम् ११, द्वादश्यां द्वादशं भागम् १२, त्रयोदइयां त्रयोदशं भागम् १३, चतुर्दश्यां चतुर्दशं भागम् १४, इत्येतत् संग्राह्यम्, अग्रे सूत्रकार एवाह-'पण्णरसीए पण्णरमं भाग' पञ्चदश्यां पूर्णिमायामित्यर्थः पञ्चदशं भागं यावद् अनावृनो भवति, तदा सर्वात्मना चन्द्रो राहु विमानेनानावृतो भवतीति भावः । । ।
अथोपसंहरति 'एवं खलु' इत्यादि ‘एवं' एवम् पूर्वोक्तरीत्या खलु 'अंधयारपक्खाओ' अन्धकारपलात् 'दोसिणा पक्खे' ज्योत्स्ना पक्षे शुक्लपक्षे 'दोसिणा वह आहिया' ज्योत्स्ना बहराख्याता 'तिवएग्जा' इति वदेत् कथयेत् । अथात्र भावना' क्रियते-इह शुक्लपक्षे यथा प्रतिपप्रथमक्षणादारभ्य प्रति मुहर्त यावन्मात्रं शनैः २ चन्द्र. प्रकटो भवति तथैव अन्धकार पो प्रनिपप्रथमक्षणादारम्य प्रतिमुहूत्तै तावन्मानं शनं शनैश्चन्द्र आवृतो जायते, तत एवं सति यावत्येवान्यकार पक्षे व्योत्स्ना भवनि तावत्येव शुक्लपक्षेऽपि ज्योत्स्ना प्राप्यते, किन्तु शक्लरले या पूर्णिमायां व्योत्स्ना भवति सा अन्धकारपक्षादधिका भवतीत्यतः अन्धकार पक्षात शुक्लपक्षे ज्योत्स्ना बहु. कथितेनि । ___ अयनन्धमागविपये पृन्टनि-'ता केवडया' इत्यादि 'ता' तावत् 'केवडया' कियत्का कियत्परिमिता 'ण' गट 'दोमिणापरखे' व्योत्स्ना पक्षे 'बाह' बहुः प्रमृता शुक्रपक्षे 'दोसिणा' ज्योत्स्ना चन्द्रिका