________________
चन्द्राप्तिप्रकाशिका टोका प्रा.१४ सू. १४ ज्योत्स्नाधिक्य निरूपणम् ५९३ - छाया--तावत् कदा ते ज्योत्स्ना वह राख्याता ? इति वदेत् तावतू ज्योत्स्नापक्षे खलु ज्योत्स्ना वह राख्याता ? इति वदेत् तावत् कथं ते ज्योत्स्ना पक्षे ज्योत्ला बहु आख्याता ? इति वदेत् तावत् अन्धकारपक्षात् खलु ज्योत्स्ना पक्षे ज्योत्स्ना बहराख्याता इति घदेत् । तावत् कथं ते अन्धकारपक्षात् ज्योत्स्ना पक्षे ज्योत्स्नाना बहुजाता? इति वदेत् तावत् अन्धकारपक्षात् खलु ज्योत्स्नापक्षम् अयन् चन्द्र चत्वारि निचत्वारिंशानि मुहूर्तशतानि पट्चत्वारिंशतं च द्वापष्टि भोगान् मुहर्तस्य यान् चन्द्र: वियते तद्यथा-प्रथमायां प्रथम भागम्', द्वितीयायां द्वितीयं भागम्, यावत् पञ्चदश्यां पञ्चदशंभागम् । एवं खलु अन्धकारपक्षात् ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता, इतिवदेत। तावत कियत्का खलु ज्योत्स्ना पक्षे ज्योत्स्ना बहुराख्याता, १ इति वदेत, तावत् परीता असंख्येया भागाः तावत् कदा ते अन्धकारः बहुराख्यातः इति वदेत् , तावत् अन्धकारपक्षे खल अन्धकारो वहुराख्यात इतिवदेत् । तावत् कथं ते अन्धकारपक्षे अन्धकारो वहः आख्यातः १ इतिवदेत् तावत् ज्योत्नापक्षात् अधकारणपक्षे अंधकारो वह राख्यात तिवदेत् । तावत् कथं ते ज्योत्स्नापक्षात् अन्धकारपक्षे अन्धकारो वहुराख्यात इतिवदेत नावत ज्योत्स्ना पक्षात् खलु अन्धकारपक्षमयन् चन्द्रः चत्वारि द्विचत्वारिशानि मुहूर्तशतानि, पट चत्वारिंशतं च द्वापष्ठि भागान् मुहूर्तस्य यान् चन्द्रो रज्यते तद्यथा-प्रथमायां प्रथम भगम् द्वितीयायां, द्वितीय भागम्, यावत् पञ्च दश्यां पच्चदर्श भागम् । एवं खल ज्योत्स्ना पक्षात् अन्धकार पक्षे अन्धकारो बहुराख्यातः इति वदेत् । तावत कियत्कः खल अ. कारपक्षे अन्धकारो वहु राख्यातः? इति वदेत, परीता असंख्येया भागाः सु० ॥१४॥
॥ चतुर्देश प्राभृतं समाप्तम् ॥ व्याख्या--'ता कया ते' इति 'ता' तावत् 'कया' कदा कस्मिन् काले हे भगवन् 'ते' त्वया तवमते वा 'दोसिणा' ज्योत्स्ना 'बहू' बहुः प्रभृता 'आहिया' आख्याता ? 'तिवएज्जा' इति वदेत् वदतु भगवानाह-'ता दोसिणा पक्खे' इत्यादि ता दोसिणा पक्क्षण' ज्योत्स्ना पक्षे शुक्लपक्षे खल 'दोसिणा' ज्योत्स्ना चन्द्रिका 'बहू' बहुः प्रभृता 'आहिया' आख्यता 'तिवएज्जा' इति वदेत् कथयेत् स्वशिष्येभ्यः । पुनः पृच्छति-'ता कहते' इत्यादिना 'ता' तावत 'कह' कथं कस्मात् 'ते' तवमते 'दोसिणा पक्खे' ज्योत्स्ना पक्षे शुक्लपक्षे 'दोसिणा' ज्योत्स्ना चन्द्रिका 'वह' बहुः 'आहिया' आख्याता ? 'तिवएज्जा' इति वदेत् वदतु । भगवानाह-'ता' तावत् 'अंधयारपक्खाओ णं' अन्धकारपक्षात् कृष्णपक्षमधिकृत्य खल्ल कृष्ण पक्षापेझयेत्यर्थः 'दोसिणा' ज्योत्स्ना 'बहू' बहुः 'आहिया' आख्याता 'तिवएज्जा' इति वदेत् कथयेत् । पुनः पृच्छति- 'ता कहते इत्यादि' 'ता' तावत् 'कह' कथं कस्मात्कारणात् 'ते' तवमते 'अंधयारपक्खाओ' अन्धकारपक्षात् अन्धकारपक्षापेक्षया 'दोसिणापक्खे' ज्योत्स्नापक्षे शुक्लपक्षे 'दोसिणा बहू आहिया' ज्योत्स्ना बहुराख्याता ? 'तिवएज्जा' इति वदतु । भगवान् तदेव दर्शयति 'ता अंधयारपक्खाओ' इत्यादि, 'ता' तावत् 'अंधयार