SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ५९२ : ' , चन्द्रप्राप्ति तादृश विमानचारी चन्द्राभिधों देवोऽस्तीति 'आहिए' आख्यातो मया 'तिवएज्जा' इति वदेत् कथयेत् स्व शिष्येभ्यः ।। सू० ।।३।। इति श्री जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासी. लालं वृतिविरचितायां चद्रन्प्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिकाख्यायां ' व्यख्यायां त्रयोदशं प्रामृतं - समाप्तम् ।।१३।। श्री रस्तु । ॥ चतुर्दशं प्रामृतम् ॥ __ . गतं त्रयोदशं प्रामृतम्, तत्र चन्द्रस्य वृद्धिरपवृद्धिश्च प्रतिवादिता, साम्प्रतं तत्प्रसङ्गात् 'कया ते दोसिणा यह कदा ते ज्योत्स्नाबहुः, इति पूर्वमादौ संग्रहगाथायां प्रोक्तं तदनुसारेण इह : चतुर्दशे, 'प्रामृते. ज्योत्स्नाया बहुत्वं प्रतिपादयिष्यते, इति सम्बन्धेनायातस्यास्य चतुर्दशस्य प्रामृतस्येदं सूत्रम्-'ता कया ते दोसिणा बहू' इत्यादि । । • मूलम्-ता कया ते दोसिणावहू आहिए ? ति वएज्जा, ता दोसिणा पक्खेण दोसिणा बहु आहिए ति वएज्जा । ता कहं ते दोसिणा पक्खे दोसिणा वह आहिए ति वएज्जा ताअधयारपक्खाओ णं दोसिणपक्खे दोसिणा बहू आहिए ति वएज्जा ता कहं ते अंधयार पक्खाओण दोसिणा पक्खे दोसिणा वह आहिए ति वएज्जा ? ता अंधयारपक्खाओ णं दोसिणापक्खं अयमाणे चंदे चत्तारि वायालाई मुद्दत्तसयाई, छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाइ चंदे विरज्जइ, तं जहा-पढमाए पढम भाग, वितिआए वितियं भाग जाब पण्णरसीए पण्णरसं भाग, एवं खलु अंधयारपरखाओ दोसिणा पक्खे दोसिणा वह आहिए-तिवएज्जा । ता केवइया णं दोसिणा पक्खे दोसिणा वह आहिए । ति ता परिचा असंखेज्जा भागा। ता कया ते अंधयारे बहू आहिए ? ति वएज्जा ता अंधयारपक्खे णं अंधयारे बहू आहिए ति वएज्जा । ता कई ते बंधयारपक्खे अंधयारे यह आहिए । ति वएज्जा; वा दोसिणा पक्खाओ अंधयारपक्खे अंघयार बहू आहिए ति वएज्जा । ता कहं ते दोसिणा पक्खाओ अंधयार पक्खे अंधयारे वह आहिए ति वएज्जा, तादासिणा पक्खाओ णं अंधयारपक्खं अयमाणे चंदे चत्वारि वायालाई मुहुत्तसयांई छायालीसं च वावहिभागे मुहुत्तस्स, जाई चंदे रज्जइ, तं जहा-पढमाए पढमभाग, वितियाए वितियं भाग जाव पण्णरसीए पण्णरसमं भागं । एवं खल्ल दोसिणा पक्खायो अंधयारपक्खे अंधयारे बहू माहिएति वएज्जा । ता केवइएणं अंधयारपरसें अंध्यारे बह आदिए ? निवएज्जा परिचा असंखेज्जा भागा ॥ सू०१॥ चोदसमं पाहुडं समत्तम् ॥१४॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy