________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१३ सू. ३ मण्डलेषु चन्द्रार्द्धमासचारनिरूपणम् १९१.. सकलकालयुगस्य प्रथमे चान्द्रे मासे एवमेव चारसद्भावात् अत्रेयं भावना तत्र त्रयोदशापि चतु-- प्पञ्चाशत्कानि द्वितीयेऽयने, तत्रापि सप्त चतुष्पञ्चाशत्कानि, पूर्वभागे षट् च पाश्चात्ये भांगे, एवं त्रयोदश भवन्ति, ये च द्वे त्रयोदशके ते द्वितीयायनस्योपरि चान्द्रमासावधेराक् द्रष्टव्यम्, तत्र द्वयोस्त्रयोदशकयोर्मध्ये एकं त्रयोदशकं. सर्वबाह्यादाक्तने द्वितीये पाश्चात्येऽर्द्धमण्डले, द्वितीय त्रयोदशकं च पौरस्त्ये तृतीयेऽर्द्धमण्डले विज्ञेयमिति । पुनश्च-'तेरस २ गाई' इत्यादि, 'तेरस तेरसगाई' त्रयोदश त्रयोदशकानि 'जाई चंदे' यानि चन्द्रः 'अप्पणो चिण्णं पडिचरइ' आत्मना चीर्णानि प्रतिचरति । एतानि च सर्वाण्यपि द्वितीयेऽयने वेदितव्यानि, तत्रापि सप्त त्रयोदशकानि पूर्वभागे, पट् च पश्चिमभागे इति विज्ञेयम् । तथा 'दुवे इगतालीसगाई' वे एक चत्वारिंशत्के 'अट्ट सत्तट्टि भागाई' अष्टौ सप्तपष्टिभागाः, 'सत्तद्विभागं च' एकं च सप्तपष्टि भागं 'एक्कतीसधा छित्ता' एकत्रिंशदा छित्वा एकस्य सप्तपष्टिभागस्य एकत्रिंशदभागान् कृत्वा तन्मध्यात् 'अट्ठारस भागाई भष्टादशभागान् 'जाई' यान् तान् 'चंदे' चन्द्रः 'अप्पणो' परस्स य चिण्णं' आत्मना परेण च चीर्णान्-'पडिचरइ' प्रतिचरति । 'अवराई खल अपरे अन्ये खलु 'दुवे तेरसगाइ' द्वे त्रयोदशके 'जाई चंदे ये वे ते चन्द्रः 'केणड असामण्ण गाई' केनापि असामान्यके अनाचीर्णपूर्वे 'सयमेव' स्वयमेव 'पविसित्तार' प्रविश्य प्रविश्य 'चारं चरइ' चारं चरति । तत्र-एकम् एकचत्वारिंशत्कम्, एक च त्रयोदशक द्वितीयायनोपरि सर्ववाह्यात् मण्डलात् अक्तिने द्वितीये पाश्चात्येऽर्द्धमण्डले, तथा-द्वितीयम् एकचत्वारिशत्कम्, द्वितीयंच त्रयोदशक सर्व बाह्यान्मण्डलादर्वाक्तने तृतीये पौरस्त्ये विज्ञेयम् शेषाः ये अष्टपष्टि,मागाः तत्सम्बन्धिनः अष्टादश एकत्रिंशद्भागा ३चूर्णिकाभागाः, एकस्य सप्तषष्टिभागस्य एकत्रिंशद्भागान् कृत्वा तन्मध्याद ये अष्टादश भागास्ते चूर्णिका भागाः कथ्यन्ते, ते पाश्चात्ये सर्वबाह्यादवाक्तिने चतुर्थेऽर्द्धमण्डले विज्ञेयाः । अथोपसंहरति-'इच्चेसा' इत्यादि, 'इच्चेसा' इत्येपा पूर्वोक्तस्वरूपा 'चंदमसो' चन्द्रमसः चन्द्रस्य संस्थिति रित्यग्रेण सम्बन्धः । कीदृशी सा! इत्याह 'अभिगमणणिवखमणवुढि-णिवुढिअणवट्टियसंठाणा' अभिगमन-निष्क्रमणवृद्धि-निर्वृद्धयनवस्थितसंस्थाना, तत्र-अभिगमनम्-सर्वबाह्यान्मण्डलादभ्यन्तरं प्रवेशनम्, निष्क्रमणम्-सर्वाभ्यन्तरान्मण्डला द्वहिर्गमनम्, वृद्धिः-कलावृद्धिः चन्द्रस्य प्राकटयोपचयः, निर्वृद्धिःकलाहानिः चन्द्रस्य प्राकटयापचयः एभिः प्रकारै. अनवस्थितम्-अवस्थितिरहितं समयमनेकधा दृश्यमानत्वात् एतादृशं सस्थानम् तत्र-अभिगमनं निष्क्रमणं चाधिकृत्यावस्थानं वृद्धी निर्वृद्धी अधिकृत्यं च संस्थानम् आकारो यस्याः सा तथाभूता 'संठिई' संस्थितिरस्ति । तथा विउव्वणगिढिपत्ते' विकुर्वणक ऋद्धिप्राप्तः स्पी.. अतिशयरूपवान् 'चंदे देवे चंदें देवे' चन्द्रो देवः पूर्वोक्त विशेषणविशिष्ट श्चन्द्रों - देवों वर्तते, नतु परिदृश्यमान विमानमात्रश्चन्द्रः किन्तु
}}s: . . . . . . . !