________________
.. चन्द्रप्राप्तिसूत्रे समये 'छ चउप्पण्णाई पट् चतुष्पञ्चाशत्कानि जाई चंदे' यानि चन्द्रः 'परस्स-चिण्णं' परेण सूर्याटिना चीर्णानि 'पडिचरइ' प्रतिचरति, 'छतेरसगाई' षटू त्रयोदशकानिः 'चंदे चन्द्रः 'अप्पणो चिणं' आत्मना चीर्णानि 'पडिचरइ' प्रतिचरति । अत्रेयं भावना-पश्चिमे भोगे पट्स्वपि तृतीयादिपु एकान्तरितेपु त्रयोदशपर्यन्तेषु अर्द्धमण्डलेषु सप्तपष्टिभागप्रविभक्तेषु प्रत्येक • चतुष्पञ्चाशकं सप्तपष्टिभागसत्कं सप्तपष्टिभागानित्यर्थः चरति, षट् च त्रयोदश सप्तपष्टि भागान् स्वयं चीर्णान् चरतीति । पुनश्च एकान्तरितत्वेन पञ्चदशस्य मण्डलस्य 'अवरगाई' अपरके तदतिरिक्त अन्ये 'दुवे तेरसगाईद्वे त्रयोदशके 'जाइ चंदे' ये चन्द्रः 'केणइ' केनापि सूर्यादिना 'असामण्णगाई' असामान्यके अनाचीर्णपूर्वे 'सयमेव' स्वयमेव 'पविसित्ता'२ प्रविश्य २ 'चारं चरई' चारं चरति । अत्र पृच्छति-'कयराइ' खलु इत्यादि, कयराई' कतरे के खलु 'ताई दुवे तेरसगाई" ते द्वे त्रयोदशके 'जाई चंदे' ये चन्द्रः 'केणइ असामण्णगाई' केनापिं असामान्यके अनाचीर्णपूर्व 'सयमेव पविसियत्ता २' चारं चरइ' स्वयमेव प्रविष्य २, चारं चरति ? । अत्रोत्तरमाह-'इमाई' खल्लु' इत्यादि 'इमाइंखल्लु' इमानि वन्यमाणानि खलु 'ताई दुवे तेरसगाई ते द्वे त्रयोदशके 'जाई चंदे केणइ असामण्णगाई सयमेव पविसित्ता २ चारं चरई' ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य २
चारं चरति । ते एव दर्शयति-तं जहा': इत्यादि 'तं जहा' तद्यथा ते यथा-'सबभतरे - चेव मंडले ? सव्ववाहिरे चेव मंडले, सर्वाभ्यन्तरे चैव मण्डले सर्वबाह्ये चैव मण्डले २ • उपसंहारमाह--'एयाणि' इत्यादि, 'एयाणि' एते अनुपदं प्रदर्शिते खलु 'वाणिः , दुवे
तेरसगाई' ते द्वे त्रयोदशके 'जाई चंदे' ये चन्द्रः 'केणइ जाव चारं चरई' केनापि" असामान्यके स्वयमेव प्रविश्य २, चारं चरति । अत्र यत् द्वे त्रयोदशके कथिते तत्रैवं विज्ञेयम्
तत्र यदेकं त्रयोदशकं सर्वाभ्यन्तरे मण्डले तत् पाश्चात्यायनगतं पञ्चदशार्द्धमण्डलसत्कं वेदितव्यम् , नस्यैव सभवास्पदत्वात् द्वितीयं त्रयोदशकं सर्वबाह्ये मण्डले चरिष्यमाणं पर्यन्तवतिप्रतिपत्तव्यमिति ।
एपा एकं चन्द्रमधिकृन्य द्वितीयायनवक्तव्यता प्रोक्ता, ततो द्वितीयं चन्द्रमधिकृत्य द्वितीयायनवक्तव्यता एतदनुसारेणैव भावनीया । अत्रायं विशेषः तत्र प्रथमचन्द्रमाश्रित्य द्वितीयायने चन्द्रम्य प्रथम पूर्वभागान्निष्क्रमणं प्रोक्तम् अत्र द्वितीयचन्द्रमाश्रित्य द्वितीयायने प्रथमपश्चिमभागात् ततः पूर्वभागात् एवं वैपरीत्येन चन्द्रस्य निष्क्रमणं वाच्यम् तत्र पूर्व भागे पद चतुष्पञ्चाशत्कानि परिचीर्णानि, पट् त्रयोदशकानि च स्वयं चीर्णानि चरतीति वकन्यम् 1 छोप गर्व पूर्ववदेव ज्ञातव्यमिति । अथ द्वितीयायनपरिसमाप्तिमाह--'एयावया' इत्यादि, 'एयावया' एतावता एतावत्कालेन चन्द्र द्वयचरणरूपेण समयेन 'दोच्चे चंदायणे'