SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे मण्डलस्य त्रयोदश सप्तपष्टिभागा ( १३/१३ ) इत्येवं प्रमाणं शोध्यते, तत्र चतुर्दशेभ्यस्त्रयोदश मण्डलानि शुद्धानि स्थितं शेपमेकम् (१), ततः अष्टभ्य एकत्रिंशद्भागेभ्यस्त्रयोदश सप्तपष्टिभागाः शोध्याः तथाहि-सप्तपष्टिग्टमिर्गुण्यते, जातानि षट्त्रिंशदधिकानि पञ्चशतानि (५३६), प्रयोदश च एकत्रिंशता गुण्यन्ते जातानि त्र्युत्तराणि चत्वारिशतानि (४०३) एतानि अष्ट सप्तपष्टि गुणन प्राप्तेभ्यः पत्रिंशदधिकपञ्चशतेभ्यः (५३६) शोध्यन्ते, स्थितं शेषं त्रयस्त्रिशदधिकं गतम् (१३३), तत एतत् सप्तपष्टि भागानयनाथ सप्तपष्टया गुण्यते, जातानिएकादशाधिकानि नवाशीति शतानि (८९११) एप छेद्यराशिः, मौलश्छेदक राशिरेकत्रिंशत् स सप्तपष्टया गुण्यते जाते सप्त सप्तत्यधिके द्वे सहने (२०७७) एप छेदकराशिः, ततश्छेद्यच्छेकराश्योः सप्तपष्टयाऽपवर्तना 'क्रियते सप्तपष्टया कृतायामपवर्तनायामागत छेधराशिस्त्रयास्त्रिशदधिकमेकं शतम् (१३३), छेदकराशिश्चागत एकत्रिंशत् (३१) ततोऽनेन छेदकराशिना छेघराशेः (१३३ ) भागो हियते लब्धाश्चत्वारः सप्तपप्टिभागाः, शेषास्तिष्ठन्ति-नवेति ,एक त्रिंगच्छेदकृता नव एकत्रिंशदभागाश्चूर्णिकाभागा ( १ 1) तत आगतम् - एकमर्द्धमण्डलम्, द्वितीयस्य चार्द्धमण्डलस्य चत्वारः सप्तपष्टिभागाः, एकस्य च सप्तपष्टिभागस्य नव एक त्रिंशदागाः। एतावत्परिमितं क्षेत्रं नाक्षत्राईमासात् चन्द्रश्चान्द्रेणार्द्धमासेन अधिकं चरतीति सिद्धम् । उक्तन्च "एगं च मंडलं मंडलस्स सत्तद्विभागा चत्तारि । नव चेव चुण्णियाओ, इगतीसकरण छेएण ॥१॥" छाया--एक च मण्डलं (अर्द्ध मण्डलम् ) मण्डलस्य (एकस्य चान्द्रमण्डस्य) सप्तपष्टिमागाश्चचारः। नव चैत्र चूर्णिकाः (भागाः) एकत्रिंशत् कृतेन छेदेन ॥इति । अत्र गणितप्रकरणे 'मण्डलं मण्डलं' इति कथितं तत्र सर्वत्र मण्डलशब्देन अर्द्ध मण्डलमिति वाच्यम् अत्रार्द्धमण्डलानामेव प्रकृतत्वादिनि । तदेवमेकस्य चन्द्रायणस्य वक्तव्यता प्रोक्ता, साम्प्रतं द्वितीयचन्द्रायणवक्तव्यता प्रस्तूयते, तत्र यश्चन्द्रः प्रथम चन्द्रायणे दक्षिणभागाटभ्यन्तरं प्रविशन् मप्ताधमण्डलानि, उत्तरभागादभ्यन्तरं प्रविशन् पङ् अर्द्धमण्डलानि, सप्तमस्य चादितः पञ्चदशरूपस्याईमण्डलस्य त्रयोदश समपष्टि मागान् चरितवान्, तमधिकृत्य द्वितीयायनभावना करिष्यते, तत्रायनस्य मण्डलक्षेत्रपरिमाणं प्रयोदग अनुमण्डलानि, चतुर्दशस्य चार्द्धमण्डलस्य त्रयोदश सप्तपष्टिभागा इति । तत्र ७३१
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy