________________
चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा. १३ सू. १
चन्द्रमसोवृद्धयपवृद्धि निरूपणम् ५७१ वृद्धिः कियत्कालं यावत् अपवृद्धिस्त्वया कथिते ? इति प्रतिपादयतु इति भावः । एवं गौतमेन पृष्टे भगवनाह – 'ता अट्ठ' इत्यादि 'ता' तावत् 'अट्ठपंचासीयाई सुहुत्तसयाई' अष्ट पञ्चाशीतानि, मुहूर्त्तशतानि पञ्चाशीत्यधिकानि अष्टौ मुहूर्त्तशतानि, 'मुहुत्तस्स' एकस्य मुहूर्तस्स 'तीसं च वावद्विभागे जाव' त्रिगञ्च द्वाषष्टिभागान् यावत् मुहूर्त्तस्य त्रिशद् द्वाषष्टिभागपर्यन्तं ( ८८५ ८८ ) वृद्धयपवृद्धी 'आहिए' आख्याते 'तिवएज्जा' इति वदेत् कथयेत् स्वशिष्येभ्यः । तथाहि — एकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे शुक्लपक्षे वृद्धिः, एकस्मिश्चपक्षे कृष्णपक्षे अपवृद्धिर्भवति । चन्द्रमासस्य परिमाणम् एकोनत्रिंशदहोरात्राः एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वापष्टिभागाः ( २९ ९२) अहोरात्राणां त्रिशन्मुहूर्त्तकरणार्थं एकोनत्रिंशत्
3
१६२ त्रिगता गुण्यन्ते, जातानि - सप्तत्यधिकानि अष्टौ शतानि (८७०) मुहूर्त्तानाम् येऽपि चोपरितना द्वात्रिशद् द्वापष्टिभागास्तेऽपि मुहूर्त्तसत्कभागकरणार्थं त्रिंशता गुण्यन्ते जातानि षष्ट्यधिक नवशतानि (९६०) द्वाषष्टिभागानाम् एषां मुहूर्त्तानयनार्थं द्वापष्ट्या भागो हियते, लब्धा पञ्चदामुहूर्त्ताः (१५), ते मुहूर्त्तराशौ सप्तत्यधिकाष्टशतरूपे प्रक्षिप्यन्ते, जातानि पञ्चाशीत्यधिकानि अष्टौ शतानि (८८५) शेषा येऽवतिष्ठन्ते त्रिशत्, ते च त्रिशत् एकस्य मुहूर्त्तस्य द्वापष्टिभागाः ( ८८५ ) एतदेव सूत्रकारः प्रतिविशेपावबोधार्थं पृथक् पृथक्त्वेन स्पष्टयति'ता जोसिणापक्खाओ' इत्यादि, 'ता' तावत् 'जोसिणापक्खाओ' ज्योत्स्नापक्षात् - ज्योत्स्ना चन्द्रिका, तत्प्रधानः पक्षः ज्योत्स्ना पक्ष: शुक्लपक्ष इत्यर्थः तस्मात् ' अंधकार पक्खमयमाणे ' अन्धकारपक्षम् —— अन्धकारप्रधानः पक्षः अन्धकारपक्षः कृष्णपक्ष इत्यर्थः, तम् अयन् प्राप्नुवन् अन्धकारपक्षे गञ्छन् 'चंदे' चन्द्रः 'चत्तारि वायालाई मुहुत्तसयाई' चत्वारि द्विचत्वा - रिशानि द्विचत्वारिशदधिकानि मुहूर्त्तशतानि (४४२) 'छत्तालीसं च वावद्विभागे जाव' षट् चत्वारिशत च द्वाषष्टिभागान् एकस्य मुहूर्त्तस्य यावत् एतावत्कालपर्यन्तम् अपवृद्धि प्राम (८८५ (३०) यावत् 'चंदे' चन्द्रः 'रज्जइ' रज्यते राहुविमानप्रभया रक्तो भवति । कथमित्याह -- ' तं जहा ' इत्यादि, 'तं जहा ' तद्यथा - ' पढमाए' प्रथमायां कृष्णपक्ष प्रतिपल्लक्षणायां तिथौ तत्परिसमाप्ति - समये 'पढमं भागं' प्रथमं भागं परिपूर्ण पञ्चदशं भागं यावद् राज्यते ' विइयाए' द्वितीयायां . तिथौ परिसमाप्ति प्राप्नुवत्यां सत्यां 'विइयं भागं' द्वितीयं पञ्चदशं भागं यावत् रज्यते ।
भावः । 'जाई' यानि यथोक्तसंख्यकानि द्वाषष्टभागसहितसुद्दशा