________________
॥ त्रयोदशं प्राभृतम् ॥
9
तदेवमुक्तं द्वादशं प्राभृतम् । तत्र पञ्चसंवत्सराणाम् तेषां मासदिनमुहूर्त्तानाम्, युगगतचन्द्रसूर्यर्त्तनाम् सूर्यनक्षत्रयोगसंमेलनस्य, वृषभानुजातादि दशविधयोगानाम्, तद्गतछत्रातिच्छत्रयोगस्य च विवरणं कृतम्, साम्प्रतं त्रयोदगे प्रामृते 'कहूं चंदमसो बुड्ढी' इति पूर्वप्रतिज्ञातं चन्द्रमसो वृद्ध्यपवृद्धिप्रकरणं प्रस्तूयते 'ता कहते चंदमसो वड्ढो बड्डी' इत्यादि ।
मूलम् - ता कहं ते चंदमसो वढोवढी आहिए ति वएज्जा, ता अट्ठपंचासीयाई मुहुत्तसयाई, तीसंच चावद्विभागे मुहुत्तस्स जाव आहिएति वएज्जा ता दोसिणा पक्खओ अंधकारपक्खमयमाणे चंदे चत्तारि बायालाई मुहुत्तसयाई छत्तालीसं च वावद्विभागे मुहुत्तस्य जाव, जाउं चंदे रज्जड तं जहा- पढमाए पढमं भागं, विइयाए विडयं भागंजाव पण्णरसीए पण्णरसमं भागं, चरिमसमए चंदे रत्ते भवइ अवसेसे समए चंदे रत्तेयविरत्तेय भवड, उण्णं अमावासा, एत्थ णं पढमे पव्वे अमावासे । ता अंधयारपक्खाओणं दोसिणापक्खं अयमाणे चंदे चत्तारि वायालाई मुहुत्तसयाई छत्तालीसं च वावद्विमागे मुहुत्तस्स जाव, जाई चंढे विरज्जइ, तं जहा - पढमाए पढमं भागं, विश्याए fast भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमे समए चंढे विरत्ते भवइ, अवसेसे समए चंदे उत्ते य विरते य भवइ इयण्णं पुण्णमासिणी, एत्थ णं दोच्चे पव्वे पुण्णमासिणी ॥ सूत्र ॥ १ ॥
छाया - नावत् कथं ते चन्द्रमसो वृद्ध्यपवृद्धी आख्याते ? इति वदेत् तावत् अष्ट पञ्चाशीतानि मुहर्नशतानि त्रिंशच्च द्वापप्रिभागान् मुहर्त्तस्य यावत् आख्याते इति वदेत् । तावत् ज्योत्स्ना पक्षात् अन्धकारपक्षमयन् चन्द्रः चत्वारि द्विचत्वारिंशतानि पट् चत्वारिशतं च द्वापष्टिभागान् मुहर्त्तस्य यावत् यानि चन्द्रो रज्यते, तद्यथा - प्रथमायां प्रथमं भागम्, द्वितीयायां द्वितीयं भागम्, यावत् पञ्चदश्यां पञ्चदशं भागम्, चरमसमये चन्द्रः रक्तो भवति अवसेसे समये चन्द्रः रक्तश्च विरक्तश्च भवति, इयं खलु अमावास्या अत्र तु प्रथमं पर्व अमावास्या । ततः अन्धकारपक्षात् खलु ज्योत्स्ना पक्षमयन् चन्द्र चत्वारि हिचत्वारिंशानि मुहर्त्तशतानि, पट् चत्वारिंशतं च द्वापष्टिभागान् मुहस्य यावत्, यानि चन्द्रः विरज्यते, तद्यथा - प्रथमायां प्रथमं भागं द्वितीयायां द्वितीयं भागम्, यावत् पञ्चदश्यां पञ्चदर्श भागम्, चरमे समये चन्द्रः विरक्तो भवति अवशेपे समये चन्द्रः रक्तच विरक्तश्च भवति, इयं खलु पूर्णमासी, अत्र खलु द्वितीयं पर्व पूर्णमासी 1170 112 11
व्याख्या- 'ता कहते' इति 'ता' तावत् 'ते' त्वया हे भगवन् 'क' कथं केन प्रकारेण 'चंद्रमसो' चन्द्रमस चन्द्रस्य 'वड्डोबड्डी' वृचपवृद्धी वृद्विश्व हानि 'आहिए' आल्याते कथितं ' 'तिवएज्जा' इति वदेत् वदतु कथयतु | चन्द्ररय कियत्कालं यावत्