________________
। ६२६७
चन्द्रप्राप्तिसूत्रे शन्मुहूर्तगतानि, एकस्य च मुहूर्तस्य चतुश्चत्वारिंशदधिकशतसंख्यका द्वाषष्टिभागाः, एकस्य च द्वापष्टिभागस्य पण्णवत्यधिकानि त्रीणि सप्तपष्टिभागशतानि (४९१४१४४३९६ ) षण्णां नक्षत्रपर्यायाणां शोध्यन्ते, स्थिताः पश्चात् त्रिचत्वारिंशदधिक द्विशतसंख्यका मुहूर्ताः, एकस्य च मुहूर्तस्य चतुःसप्तत्यधिकशतसख्यका द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य पष्टिः सप्तपष्टिभागाः ( २४३१७४६ ) तत एतेभ्यः एकोनपण्टयधिक मुहूर्त्तशतम् एकस्य च मुहूर्त्तस्य चतुर्विशति पिप्टिभागाः, एकस्य च द्वापष्टिभागस्य पट्पष्टिः सप्तपष्टिभागाः (१५९/२४६६ ) अभिजित आरभ्योत्तरभाद्रपदापर्यन्तानां नक्षत्राणां शोध्यन्ते स्थिताः
६२६७ पश्चात् चतुरशीतिर्मुहर्ताः एकस्य च मुहूर्तस्य ‘एकोनपञ्चाशदधिकशतसंख्यका ६ापष्टिभागाः, एकस्य च द्वापष्टि भागस्य एकपष्टिः सप्तपष्टिभागाः ( ८४१४९६१ ) तत एतद्गतद्वाषष्टिभागेभ्यः (१४९) चतुर्विशत्यधिकेन शतेन द्वौ मुहूर्तों लब्धौ, तौ च पूर्वस्थितमुहूर्तराशौ प्रक्षिप्यते जाता पडशीतिर्मुहर्ताः स्थिताः पश्चात् पञ्चविंशति पिष्टिभागा, तथाहि पडशीतिमुहर्ताः पञ्चविंशतिपष्टिभागाः, एकपष्टिः सप्तपष्टिभागाः (८६१) तत एभ्यः रेवत्यास्त्रिंशन्मुहूर्ताः (३०) अश्विन्यास्त्रिंशन्मुहर्ताः (३०) भरण्याः पञ्चदशमुहर्ता (१५), एवं पञ्च सप्ततिर्मुहर्ता (७५) रेवत्यश्विनी भरणोनां शोथ्यन्ते स्थिताः पश्चादेकादश मुहर्ताः शेपास्ते एव तथाहि---एकादशमुहूर्ताः, पञ्चविंशति पिष्टिभागाः, एकपष्टिः सप्तपष्टिभागाः (१११२५६१) एते मुहर्तादिकाः कृत्तिका नक्षत्रस्य त्रिंशन्मुहूर्तेभ्योऽतिक्रान्ताः तत आगतम्-कृत्तिका ६२०६७
६२.६७
६२/६७
नक्षत्रस्याष्टादशमु मुहर्तपु, पत्रिंशति पिष्टि भागेपु पट्सु सप्तपष्ठि भागेपु (१८/२६६ )
६२६७ शेपेषु चन्द्र. पञ्चमी हेमन्तीमावृत्ति प्रवर्त्तयतीति सूत्रोक्तं सिद्धम् ५ । सूर्यनक्षत्रयोगमाह-- 'तं समयं च णं' इत्यादि पूर्व प्रदर्शितमेव, तथाहि-चन्द्रनक्षत्रयोगसमये सूर्य उत्तरापाढानक्षत्रस्य चरमसमये अभिजित प्रथमसमये पञ्चमी हैमन्तीमावृत्ति प्रवर्तयतीति भावः ।
तदेवमुक्ताश्चन्द्रसूर्यनक्षत्रयोगमधिकृत्य सूर्यस्य दशाप्यावृत्तयः, साम्प्रतं सूर्यावृतिप्रसङ्गाच्चन्द्रस्याप्यावृत्तयो वक्तव्याः, ताः कति ? इति पूर्व करणगाथायामुक्तम्-"चंदस्स य आउट्टी सयं