SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा.१२ सू.६ सूर्यचन्द्रयोः हेमन्तीमावृत्तिस्वरूपम् ५६५ दादि विशाखापर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात षट्पष्टिर्मुहूर्ताः, एकस्य च मुहूर्तस्य सप्तविंशत्यधिकशतसंख्यका द्वाषष्टिभागाः एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत् सप्तपष्टिभागाः (६६।१२७४७), एतद्गत सप्तविंशत्यधिकशत द्वाषष्टिभागेभ्यः (१२७) चतुर्विशत्यधिकशतद्वाषष्टिभागैः (१२४) द्वौ मुहूर्तो लब्धौ तौ पूर्वस्थितमुहूर्तराशौ प्रक्षिप्येते जाता अष्टपप्टिमुहूर्ताः शेषास्तिष्ठन्ति त्रयो द्वापष्टिभागाः, ततो जातोऽयं राशिः अष्टषष्टि मुहूर्ताः त्रयो द्वापष्टिभागाः, सप्तचत्वारिंशत् सप्तपष्टिभागाः (६८।३।४७)। इत्येवं रूपः । ततोस्माद् राशेः पञ्चचत्वारिंशन्मुहर्ताः (४५) अनुराधाज्येष्ठानक्षत्रयोः शोध्यन्ते, शोधितेषु तेषु स्थिताः पश्चात् त्रयोविंशतिमुईदिकाः (२३।३।४७)। मूलनक्षत्रस्य त्रिंशन्मुहूर्तेभ्यो व्यतिक्रान्ताः, तत आगतम्-मूलनक्षत्रस्य घट्सु मुहूर्तेषु अष्टपञ्चाशति द्वापष्टिभागेषु विंशतौ सप्तपष्टिभागेपु शेपेषु (६।५८।२०) चन्द्रश्चतुर्थी हैमन्तीमावृत्तिं प्रवर्त्तयतीति सूत्रोक्तं सिद्धम् ॥ सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि स्पष्टमेव उत्तरापाढा नक्षत्रस्य चरम समये, अभिजिन्नक्षत्रस्य प्रथमसमये चतुर्थी हैमन्तीमावृत्ति सूर्यः प्रवर्त्तयतीति भावः ४ । अथ पञ्चमी हैमन्तीमावृत्तिमाह- 'ता एएसिणं' इत्यादि । 'ता' तावत् 'एएसिणं' एतेषां प्रसिद्धानां खल 'पंचण्डं संवच्छराणं' पञ्चाना चन्द्रादिसंवत्सराणां मध्ये 'पंचमि हेमंत पञ्चमी हैमन्ती माघमास भाविनीं 'आउहि आवृत्ति 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केत नक्षत्रेण सह योगमुपागतः सन् 'जोएइ' युनक्ति प्रवर्त्तयति ? भगवानाह--'कत्तियाहिं' कृत्तिकाभिः कृत्तिकानक्षत्रेण । कृत्तिकानां कतिषु मुहूर्तादिषु शेपेपु युनक्ति ? इत्यत्राह- 'कत्तियाणं' इत्यादि 'कत्तियाणं' कृत्तिकानां कृत्तिकानक्षत्रस्य 'अट्ठारस मुहुत्ता' अष्टादश मुहूर्ताः, 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'छत्तीसं च वावट्टिभागा' पत्रिंशच्च द्वापष्टिभागाः, 'वावहिभागं च' एकं द्वापष्टि भागं च 'सत्तट्टिहा छित्ता' सप्तपष्टिधा छित्त्वा विभज्य सप्तपष्टि भागीकृत्य तद्गताः 'छ चुण्णियाभागा' षट् चूर्णिकाभागाः सप्तपष्टिभागाः ( १८१३६ ६ ) 'सेसा' शेषाः त्रिंशन्मुहूर्तेभ्यः अवशिष्टास्तिष्ठेयुस्तदा चन्द्रो हैमन्तीं माघमासभाविनीमावृत्ति प्रवर्त्तयतीति भावः । तदेव प्रदर्शयति-पञ्चमी हैमन्त्यावृत्तिश्च प्रागुक्तक्रमापेक्षया दशमोन्यत्र दशकोऽको ध्रियते, स रूपोनः क्रियते जातो नवकः, तेन प्राक्तनो ध्रवराशिः (५७३।३६६) गुण्यते जातानि सप्त पञ्चाशदधिकानि एकपञ्चाशन्मुहूर्त्तशतानि एकस्य च मुहूर्तस्य चतुर्विशत्यधिकानि त्रीणि द्वाषष्टिभागशतानि एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशत् सप्तषष्टिभागाः (५१५७३२४५४) तत एभ्यः चतुर्दशाधिकानि एकोन पञ्चा
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy