________________
५६४
चन्द्रप्राप्तिसत्रे
सूर्यनक्षत्रयोगमाह-~~'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् समये चन्द्रनक्षत्रयोगसमये च खल 'सरिए' सूर्यः 'केणं णक्खत्वण जोएई केन नक्षत्रेण सहगतो मृत्वा तृतीयां हेमन्तीमावृत्ति युनक्ति प्रवर्तयति ? भगवानाह-~-'उत्तराहि आसाढाहि उत्तराभिरापाढामिः उतरापाढानक्षत्रस्य चरमसमये अभिनितः प्रथमसमये तृतीयां हैमन्तीमावृत्ति प्रवर्तयति ३ ।
अथ चतुर्थ्यावृत्ति विषये पृच्छति-'ता एएसिणं' इत्यादि 'ता' तावत् एएसिण' एतेषां खलु 'पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'चउत्थि हेमंति आउटिं' चतुर्थी हैमन्तीमावृत्ति 'चंदे' चन्द्रः 'केणं णक्खत्तेणं जोएई' केन नक्षत्रेण सहयोग प्राप्तः सन् युनक्ति प्रवर्त्तयति ? भगवानाह-'ता भूलेणं' इत्यादि "ता' तावत् 'मूलेणं' मूलेन मूलनक्षत्रेण सहगतः प्रवर्त्तयति । अस्य मुहर्तादीन् प्रदर्शयति---'मूलस्स' इत्यादि 'मूलस्स' मूलस्य 'छ मुद्दत्ता' पडूमुहूर्ता 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'अट्ठावन्नं च वावद्विभागा' अष्टपञ्चाशच द्वापष्टिभागाः तेषु 'वावद्विभागं च' एकं द्वापष्टिभागं च 'सत्तहिहा छित्ता' सप्तपष्टिधा छित्त्वा विभज्य तद्गताः 'वीसं चुणिया भागा' विंशतिरणिकाभागाः(६८) सेसा' शेषा अवशिष्टास्तिप्टेयुस्तदा चन्द्रश्चतुर्थी हैमन्तीमावृत्ति प्रवनयतीति । तदेव गणितेन स्पष्टयति--- इयं चतुर्थी हेमन्ती मावृत्तिः पूर्वप्रदर्शितक्रमापेक्षया अष्टमीति तस्याः स्थानेऽष्टकोऽको ध्रियते स रूपोनः क्रियते जातः सप्तकः, अनेन स प्राक्तनो ध्रुवराशिः (५७३३३६।६) गुण्यते, जातानि एकादशोत्तराणि चत्वारिंशच्छतानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य द्विपञ्चाशदधिके द्वेशते द्वापष्टिभागानाम् एकस्य च द्वापष्टिभागस्य द्विचत्वारिंशत् सप्तपष्टिभागाः (१०११।२५४२) । तत एतेभ्यः पट्सप्तत्यधिकानि द्वात्रिंशच्छतानि, मुहूर्तानाम् , एकस्य च ६२६७ मुहूर्तस्य पण्णवतिपष्टिभागाः, एकस्य च द्वापष्टिभागस्य अष्टपष्टयधिके द्वे शते सप्तपष्टिभागानाम् (३२७६१९६।२६७), एते मुहूर्तादिकाश्चतुर्णा नक्षत्रपर्यायाणां शोध्यन्ते स्थितानि पश्चात् पञ्चत्रिंशदधिकानि सप्तमुर्तगतानि, एकस्य च मुहर्तस्य द्विपञ्चाशदधिकं शतं द्वापष्टिभागानाम् , एकस्य च द्वापष्टिमागस्य पट्चत्वारिंशत् सप्तपष्टिभागाः (७३५१५२४)। तत
६२/६७ एभ्यः पुनः एकोन सप्तत्यधिकानि पदमुहर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विशति पिष्टि भागाः एकस्य च द्राष्टिभागम्य षट् पष्टिः सप्तपष्टिभागाः (६६९२६६) अभिजि
६।६७
६४६७