SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ६२/६७ १६२६७ चन्द्रप्राप्तिसूत्रे पष्टिभागाश्च ते एव १४५४), एतावता राशिना पूर्व फाल्गुनी न शुद्धयति, ततो ज्ञातव्यम् पूर्वफाल्गुनी नक्षत्रस्य सप्तदशमुहूर्ताः, चतुर्दश द्वापष्टिभागाः, चतुष्पञ्चाशत् सप्तपष्टिभागाः (१७१४५४) अतिक्रान्ताः, ततोऽस्य त्रिंशन्मुहर्तात्मकत्वात् पूर्वफाल्गुनी नक्षत्रस्य द्वादशसु मुहू ६२६७ “पु सप्तचत्वारिंशति द्वापष्टि भागेपु त्रयोदशसु सप्तपप्टिभागेपु (१२/२0१५-२) सूत्रोक्तेषु शेपेषु सत्सु चन्द्रः पञ्चमीश्राविणीमावृत्ति प्रवर्तयतीति सिद्धम् ॥५॥ ___'अथ सूर्यनक्षत्रविषयं प्रश्नोत्तरमाह-'तं संमयं च णं इत्यादि, 'तं समयं च णं तस्मिन् चन्द्रनक्षत्रयोगरूपे समये च खलु 'सरिए सूर्य 'केणं णक्खत्तेण' केन नक्षत्रेण युक्तः सन् पञ्चमी श्राविणीमावृत्ति प्रवर्त्तयति । भगवानाह -'ता पूसेण' इत्यादि, 'ता' तावत् 'पूसेण' पुष्येण सहगतः सूर्यः पञ्चमीमावृत्ति प्रवर्तयति'। 'पूसस्स' पुष्यस्य "तं चेच' तदेव प्रथमश्रावण्यावृत्ति प्रकरणोक्त मुहूर्त्तादिपरिमाणवदेव विज्ञेयम् , तथाहि-पुष्यस्य एकोनविंशति मुहूर्तेपु त्रिचत्वारिंशद्वापष्टिभागेपु त्रयस्त्रिंशच्चर्णिका भागेषु (१९।४३।३३) शेपेषु सूर्यः पञ्चमी श्रावणमासभाविनीमावृत्ति प्रवर्त्तयतीति भावः ।सूत्रम् ॥५॥ तदेवं प्रोक्ताश्चन्द्रनक्षत्रयोगविपयाः सूर्यनक्षत्रयोगविपयाश्च वाधिक्यः पञ्च आवृत्तयः, साम्प्रतं हैमन्तीरावृत्तीः प्रतिपादयन्नाह-'ता एएसिणं इत्यादि । मूलम्-ता एएसि णं पंचण्डं संबच्छराणं पढमं हेमंति आउहि चंदे केणं णक्खतेणं जोएइ ? ता हत्थेणं, हत्थस्स णं पंचमुहुत्ता, पण्णासं च वावहिभागा मुहुत्तस्स, वावद्विभागं च सत्तहिहा छित्ता सट्ठीचुणिया भागा' सेसा । तं समयं च णं सुरिए केणं णक्खत्तेणं जोएइ ? ता उत्तराहि आसाढाहिं, उत्तराणं आसाढाणं चरमसमए । ता एएसिणं पंचण्डं संबच्छराणं दोच्चं हेमंत आउटिं चंदे केणं णक्खत्तेणं जोएइ ?, ता सयभिसयाणं दुन्नि मुहुत्ता, अट्ठावीसं च वावद्विभागा मुहुत्तस्स, वावद्विभागं च सत्तट्ठिहा छित्ता छत्तालीसं चुणिया भागा सेसा। तं समयं च णं सूरिए केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहि, उत्तराणं आसाहाणं चरमसमए २॥ ता एएसिणं पंचण्डं संवच्छराणं तच्चं हेमंति आउहि चंदे केणं णक्खत्तेणं जोएइ ? ता पूसेणं, पूसस्स एगृणवीसं मुहुत्ता तेतालीसं च वावहिभागा मुहुत्तरस, वावहिभागं च सत्तट्टिहा छित्ता तेत्तीसं चुपिणयाभागा सेसा तं समयं च णं रिए केणं णवखत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरम समए ३।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy