________________
चन्द्रशतिप्रकाशिका टीका प्रा. १२ सू. ५
सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५५५
_४७/१३ ६२/६७
१३) यदा 'सेसा' शेषा अवशिष्टास्तिष्ठेयुस्तदा चन्द्रः पञ्चमीं वार्षिकी मातृ
1
भागाः (१२-१
त्तिं श्रावणमासभाविनीं प्रवर्त्तयतीति । तथाहि पञ्चमी श्रावणी आवृत्तिः प्राक् प्रदर्शितकमा- " पेक्षया नवमी भवति ततोऽत्र नवकोऽङ्को म्रियते, तस्मिन् रूपोने कृते जाता अष्ट, एभिरष्टभिश्च - प्रागुक्तो ध्रुवराशिः-५७३२६ ६) गुण्यते, जाताश्चतुरशीत्यधिकानि पञ्चचत्वारिंशच्छतानि ६२]
(४५८४) मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य अष्टाशीत्यधिके द्वे द्वाषष्टि भागशते (२८८), एकस्य च द्वार्षाष्टभागस्य अष्टचत्वारिंशद् (४८) सप्तषष्टिभागाः (४५८४/२८८/१८) । तत एभ्यश्चत्वारिं
६२६७ शन्मुहूर्त्तशतानि पञ्चनवत्यधिकानि, एकस्य च मुहूर्तस्य विंशत्यधिकं शतं द्वाषष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रिंशदधिकानि त्रीणि शतानि सप्तषष्टिभागाः ४०९५ ३३०. २) पञ्चनक्षत्र -
१२०
पर्यायाणां शोध्यन्ते, स्थितानि पश्चात् चत्वारि मुहूर्त्तशतानि एकोननवत्यधिकानि, एकस्य च मुहूर्त्तस्य त्रिषष्ट्यधिकं शतं द्वाष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टि भागाः (४८९ १६३/५३) पुनरेतेभ्यो नवत्यधिकानि त्रीणि मुहूर्त्तशतानि, एकस्य च मुहूर्त्तस्य चतुर्विंशति
६२ ६७
द्वाषष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (३९०
अभि|६२/६७ : जित आरभ्य पुनर्वसु पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् नवतिमुर्त्ताः, एकस्य च मुहूर्त्तस्य अष्ट त्रिंशदधिकं शतं द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशद् सप्तषष्टिभागाः (९० १३८|५४) । ततोऽष्टत्रिंशदधिकशतद्वाषष्टि भागेभ्यश्चतुर्विंशत्यधिकशत द्वार्षाष्ट'
६२ ६७
भागे है मुहूर्त्तो लब्धौ तौ च पश्चात्स्थिते नवति रूपे मुहूर्त्तराशौ प्रक्षिप्येते, जाता द्विव मुहूर्त्ताः (९२), स्थिताः शेषा ये चतुर्दश, ते चतुर्दश द्वाषष्टिभागाः, तत आगताः - द्विनवतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य चतुर्दश द्वाषष्टि भागा, एकस्य च द्वाषष्टि भागस्य चतुष्पञ्चाशत् सप्तषष्टि भागाः (९२, १४/५४)। तत एतद्गत मुहूर्त्तराशेः पञ्चसप्ततिः (७५) मुहूर्त्ताः पुष्यादिमधा पर्य
६२१६७
न्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् सप्तदश मुहूर्त्ताः (१७), शेषा द्वाषष्टि भागाः सप्त