SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ww - चन्द्राप्तिप्रकाशिकाटीकाप्रा. १२ सू. ६ सूर्यचन्द्रयोः हेमन्तोमावृत्तिस्वरूपम् ५५७ ता एएसिणं पंचण्हं संवच्छराणं चउत्थि हेमंति आउटिं चंदे केणं णक्खत्तेणं जोएइ ? ता मूलेणं, मूलस्स छ मुहुत्ता, अट्टायन्नं च वावट्ठिभागा मुहुत्तस्स, वावहिभागं च सत्तट्टिहा छित्ता वीस चुणिया भागा सेसा । तं समयं च णं सरिए केणं णक्खत्तेणं जोएइ ? ता उत्तराहि असादाहिं उत्तराणं आसाढाणं चरमसमए ४ । ता एएसिणं पंचण्डं संवच्छराणं पंचमं हेमंतिं आउहि चंदे वेणं णवखत्तणं जोएइ ? कत्तियाहिं, कत्तियाणं अट्ठारसमुहुत्ता, सहिहा छित्ता छ चुणिया भागा सेसा । तं समयं च णं सरिए केणं णक्खत्तेणं जोएइ ? ता उत्तराहि आसाढाहिं उत्तराणं आसाढ़ाणं चरमसमए ॥ सूत्रम् ॥ ६ ॥ छाया-तावत् एतेषां खलु पञ्चानां संवत्सराणा प्रथमां हैमन्तीम् आवृत्ति चन्द्रः केन नक्षत्रेण युनक्ति १ तावत् हस्तेन, हस्तस्य खलु पञ्चमुहर्ताः पञ्चाशच्च द्वापष्टिभागा मुहत्तस्य, द्वापष्टि भागं च सप्तपष्टिधा छित्त्वा पष्टिः चूर्णिका भागाः शेषाः तस्मिन् समये च खलु सूर्य केन नक्षत्रेण युनक्ति ? तावत् उत्तराभिरापाढाभिः, उत्त राणामापाढानां-चरमसमये १ । तावत् एतेषां खल्लु पञ्चानां संवत्सराणां द्वितीयां है मन्तोम् आवृत्ति चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् शतभिपग्भिः, शतभिपजां द्वौ मुहुत्ता अष्टाविंशतिश्च द्वापष्टि भागा मुहर्तस्थ, द्वापटिभागं च सप्तपष्टिधा छित्त्वा पट् चत्वारिंशत् चूर्णिका भागाः शेपाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत् उत्तराभिरापाढाभिः, उत्तराणामापाढानां चरमसमये २ । तावत् एतेषां खलु पञ्चानां संवत्सराणां तृतीयां हेमन्तीम् आवृत्ति चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् पुण्येण, पुष्यस्य एकोनविंशतिमुहर्ताः त्रिचत्वारिंशच्च द्वापष्टि भागा मुहत्तस्थ, द्वाषष्टिभागं च सप्तपष्टिधा छित्त्वा त्रयस्त्रिंशत् चूर्णिका भागाः शेपाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ! तावत् उत्तराभिरापाढाभिः, उत्तराणामापाढानां चरमसमये ३ । तावत् पतेषां खलु पञ्चानां संवत्सराणां चतुर्थी हेमन्तीमावृत्ति चन्द्रः केन नक्षत्रेण युनक्ति १ तावत् मूलेन, भूलस्य पड्मुहर्ता, अष्ट पञ्चाशच्च । द्वापष्टि भागा मुहूर्तस्य, द्वापष्टिभाग च सप्तपष्टिधा छित्त्वा विरातिश्चूणिका भागाः शेपाः । तस्मिन् समये सूर्य: केन नक्षत्रेण योगं युनक्ति ? तावत् उत्तराभिरापाढाभिः, उत्तराणामापाढानां चरमसमये ४। तावत् एतेषां खलु पञ्चानां संवत्सराणां पञ्चमी हेमन्तीम् आवृत्ति चन्द्रः केन नक्षत्रेण युनप्ति ? तावत् कृत्तिकाभिः, कृत्तिकाणाम् अष्टादशमुहूर्ताः, पट्त्रिंशच्च द्वा. पष्टिभागा मुहूर्तस्य, द्वापष्टिभाग च मुहर्तस्य सप्तष्टिधा छित्त्वा पट् चर्णिका भागाः शेपाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत् उत्तराभिरापाढाभिः, उत्तराणामापाढानां चरमसमये । सूत्रम् ॥ ६ ॥ व्याख्या--'ता एएसि णं इति, 'ता तावत् 'एएसिणं' एतेषां खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां चन्द्रादीनां मध्ये 'पढम' प्रथमां 'हेमंति' हैमन्ती शीतकालभाविनी माघमासभाविनीमित्यर्थः 'भाउहि आकृति 'चंदे' चन्द्रः 'केण णक्खत्तणं जोएई' केन नक्षत्रेण सह योग
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy