________________
चन्द्र प्रज्ञप्तिसूत्रे
एकस्य च द्वाषष्टिभागस्य विंति सप्तषष्टिभागाः (६५०/६०३२ (३७), तत एभ्य एकोन पञ्चाशदधिकानि पञ्चमुहूर्त्तगतानि, एकस्य च मुहूर्त्तस्य विंगतिर्द्वापष्टि भागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागा' (५४९/२०६६) अभिजित आरम्य उत्तरफाल्गुनी
५५२
पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थितं पश्चान पञ्चोत्तरं मुहूर्त्तशतं, एकस्य च मुहूर्त्तस्य एकोन सप्तति र्द्वार्षष्टि भागाः, एकस्य च द्वाषष्टिभागस्य सप्तविंगति. सप्तषष्टिभागाः (१०५/15/2
६२/६७ अत्र स्थितेभ्य एकोनपष्टि द्वापष्टिभागेभ्यो द्वापष्ट्या द्वाषष्टिभागैरेको मुहूर्तो लभ्यते, स च पूर्वस्थिते पञ्चोत्तरशतरूपे मुहूर्त्तराशौ प्रक्षिप्यते, जातः स मुहूर्त्तराशिः पडुत्तरं शतम्, स्थिता पश्चात् सप्तद्वाषष्टिभागाः, तेन जात एप राशिः षडुत्तर मुहूर्त्तशतम् एकस्य च मुहूर्त्तस्य सप्तद्वापष्टि भागा·, एकस्य च द्वापष्टिभागस्य सप्तविंशतिः सप्तपष्टिभागाः (१०६) । तत एतेभ्यो मुहत्तॆभ्यः पञ्चसप्ततिर्मुहूर्त्ताः (७५) हस्तादि स्वातिपर्यन्तानां त्रयाणा नक्षत्राणां शोध्या., स्थिताः शेषा एकत्रिंशन्मुहूर्त्ताः सप्त द्वापष्टिभागाः सप्तविंशतिः सप्तषष्टिभागाः (३१ _७५२७), एतेषु मुहूर्त्तादिषु विशाखा नक्षत्रस्यातिक्रान्तेषु ततो विशाखा नक्षत्रस्य पञ्चचत्वारिं
६२'६७
و
शन्मुहूर्त्तात्मकत्वात्तस्य त्रयोदशसु मुहूर्त्तेपु, चतुष्पञ्चाशतिद्वापष्टिभागेषु चत्वारिंशति सप्तषष्टि भागेषु (१३।५४।४० ) शेपेषु चन्द्रस्तृतोयां श्राविणीमावृत्ति प्रवर्त्तयतीति ३ |
साम्प्रतं तत्समयगत सूर्यनक्षत्रयोगं प्रदर्शयति 'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् समये चन्द्रनक्षत्रयोगकाले च खलु 'सुरिए' सूर्य: 'केणं नक्खत्तेणं' केन नक्षत्रेण सह गतः सन् ‘जोएड' युनक्ति तृतीयां श्राविणीमावृत्ति प्रवर्त्तयति । भगवानाह 'ता पूसेणं' इत्यादि 'ता' तावत् 'पूसेणं' पुण्येण सहगतः सन् तृतीयां श्रावणीमावृत्ति प्रवर्त्तयति तस्य मुहूर्त्तादिकमाह्–'प्सस्स' पुष्यस्य 'तं चेव' तदेव प्रथमावृत्तिप्रदर्शितवदेव मुहूर्त्तादिकं विज्ञेयम्, तथाहि-पुष्यस्य एकोनविंशतिर्मुहुर्त्ताः, त्रिचत्वारिंशद् द्वापष्टिभागाः, त्रयस्त्रिंशत् सप्तषष्टि भागाः (१९१३३३) गेषास्तिष्ठेयुस्तदा सूर्य: पुप्येण सहगनो भूत्वा तृतीया श्राविणीमावृत्तिं प्रवर्त्तय
६२ ६१ तीति भावः ।