SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिकाटीका प्रा. १२ सू. ५ सर्वा आवृत्ती: करोति तस्य ( युगस्य ) श्रावणे मासे ॥ १॥ इति अत एव सूत्रकारेण ' पुस्सेणं' इत्याद्युक्तम् २ | सूर्यन्द्रयोः आवृत्तिस्वरूपम् ५५१ अथ तृतीयां श्रावणमासभाविनीमावृत्ति प्रदर्शयति - 'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां खलु 'पंचण्डं संवच्छरणं' पञ्चानां सवत्सराणां मध्ये 'तच्च ' तृतीयां 'वासिक्कि' वार्षिकीं वर्षाकालभाविनीं श्रावणमासभाविनी मित्यर्थः ' आउट्टि ' आवृत्ति 'चंदे' चन्द्र' 'केणं नक्खत्तेणं' केन नक्षत्रेण सह योगमुपागतः सन 'जोए ' युनक्ति प्रवर्त्त - यति ? भगवानाह - 'ता विसाहाहिं' इत्यादि, 'ता' तावत् 'विसाहाहिं' विशाखाभिः पञ्चतारकत्वाद् बहुवचनम्, विशाखा नक्षत्रेण सह योगं कृत्वा चन्द्रस्तृतीयां श्राविणीमावृत्ति प्रवर्त्तयति । विशाखानक्षत्रस्य मुहूर्त्तादिकमाह - 'विसाहाणं' इत्यादि, 'विसाहाणं' विशाखानां विशाखानक्षत्रस्य 'तेरसमुहुत्ता' त्रयोदश मुहूर्त्ताः, 'चउप्पण्णं च वावद्वभागा' चतुष्पञ्चाशच द्वाषष्टिभागा 'मुत्तस्स एकस्य मुहूर्त्तस्य, तथा 'वावट्टिभागं च ' द्वाषष्टिभागं च मुहूर्त्तस्य 'सट्टा छित्ता सप्तषष्टिधा छित्त्वा विभज्य एकस्य द्वापष्टिभागस्य, सप्तषष्टिभागान् कृत्वा तेभ्यः ' चत्तालीसं चुणिया भागा' चत्वारिंशत् चूर्णिका' अतिश्लक्ष्णत्वेन चूर्णिका इव चूर्णिका भागाः सप्तषष्टि भागा (१३. 2) यदि 'सेसा' शेषा अवशिष्टा भवेयुस्तदा, तथा अस्य पञ्चचत्वारिंशन्मु६२ ६७ हर्त्तात्मकत्वात् एकत्रिंशन्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य सप्तद्वापष्टि भागाः, एकस्य च द्वाषष्टि भागस्य सप्तविशति सप्तपष्टिभागाः (३१-७ - २७) यदा अतिक्रान्ता भवेयुस्तत्समये चन्द्रस्तृतोयामावृत्ति प्रवर्त्तयतीति । तदेव प्रदर्श्यते इयं तृतीया आवृत्तिः पूर्वप्रदर्शितक्रमापेक्षया पञ्चमी भवति ततस्तत्स्थाने पञ्चकं ध्रियते तद् रूपोनं क्रियते जातं चतुष्कम् तेन प्राक्तनो ध्रुवराशि: " 1 (५७३ ३६ –६) गुण्यते, जातानि द्विनवत्यधिकानि द्वाविंशतिः शतानि मुहूर्त्तानाम्, एकस्य ६२‍ सप्तपष्टिभागाः (२२९२ च मुहूर्त्तस्य चतुश्चत्वारिंशदधिकं गतं द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चतुर्विंशति १४४/२४ तत एतेभ्यः अष्टात्रिंशदधिकानि षोडश मुहूर्त्तशतानि (2293/820/2.8) ६२६७ एकस्य च मुहूर्त्तस्य अष्टचत्वारिशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वात्रिंशदधिकं शतं सप्तषष्टिभागाः (१६३८४८/१३२) परिपूर्णनक्षत्रपर्यायद्वयस्य शोध्यन्ते, स्थितानि १६२ ६७ पश्चात् चतुष्पञ्चाशदधिकानि पड् मुहूर्त्तशतानि, एकस्य च मुहूर्त्तस्य चतुर्नवतिद्वाषष्टिभागाः,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy