SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा १२ सू. ५ सूर्यचन्द्रयोः आवृत्तिस्वरूपम् १६३ अथ चतुर्थीमावृत्ति प्रदर्शयति--'ता. एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां खलु 'पंचण्हं संवच्छराणं' पश्चानां संवत्सराणां मध्ये 'चउत्थि' चतुर्थी 'वासिक्कि' वार्पिकी वर्षाकालभाविनीं श्रावणमासभाविनीमित्यर्थः 'आउटिं' आवृत्ति 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण योगमुपागतः सन् 'जोएई' युनक्ति प्रवर्तयति ? भगवानाह'रेवई हिं' रेवतीभिः अस्या द्वात्रिंशत्तारकात्मकत्वाद् बहुवचनम् , रेवतीनक्षत्रेण सह युक्तश्चन्द्रश्चतुर्थी श्रावणीमावृत्तिं प्रवर्तयति । अस्या मुहूर्तादिकमाह- 'रेवईणं' इत्यादि, रेवईणं' रेवतीनां रेवतीनक्षत्रस्य 'पणवीसं मुहुत्ता' पञ्चविंशतिर्मुहूर्ताः 'वत्तीसं च वावद्विभागा' द्वात्रिंशच्च द्वापष्टिभागा 'मुहुत्तस्स' एकस्य मुहूर्तस्य, तथा 'वावट्ठिभागं च' एकं द्वापप्टिभागं चं 'सत्तट्ठिा छित्ता' सप्तपष्टिधा छित्वा एकस्य द्वापष्टि भागस्य सप्तपष्टि भागान् कृत्वा तन्मध्यात् 'छब्बीसं चुण्णिया भागा' पडू विंशतिश्चूर्णिका भागाः सप्तपष्टि भागाः ( २५२२६) यदि ६२/६७) यदि शेषास्तिष्ठेयुस्तदा चन्द्रश्चतुर्थी श्राविणीमावृत्ति प्रवर्तयतीति । तत्कथं भवेदित्याह-प्राक् प्रदर्शित क्रमापेक्षया श्रावणमासभाविनी चतुर्थी आवृत्तिः सप्तमी भवति ततः सप्तकोऽको ध्रियते, तस्मिन् रूपोने कृते जातः पट्कः, तेन प्राक्तनो ध्रुवराशिः (५७३-३६६) गुण्यते जातानि अष्टात्रिंशदधिकानि चतुस्त्रिंशच्छतानि (३४३८) मुहूर्तानाम् एकस्य च मुहूर्तस्य षोडशोत्तरे द्वे शते (२१६ द्वापष्टिभागानाम् , एकस्य च द्वापष्टि भागस्य पद त्रिंशत् (३६) सप्तषष्टिभागाः ( ३४३८२१६३६ ) तत एतेभ्यः षट् सप्तत्यधिकद्वात्रिंशच्छतमुहूर्ताः, एकस्य च मुहूर्तस्य २०६२६७ पण्णवति दृषिष्टि भागाः एकस्य च द्वाषष्टिभागस्य चतुष्षष्टयधिकद्विशतसंख्यकाः सप्तपष्टि भागाः ( ३२७६।१६।२६४ ) चतुर्णा नक्षत्रपर्यायाणां शोध्यन्ते, स्थितं पश्चाद् द्वाषष्टयधिक मुहूर्तस्य शतम् , एकस्य च मुहूर्त्तस्य षोडशाधिकं द्वापष्टिभागशतम् , एकस्य च द्वाषष्टि भागस्य चत्वारिंशत् सप्तषष्टिभागाः ( १६२/११६४०), तत एतेभ्यः एकोनषष्टयधिक मुहूर्तशतम् एकस्य च मुहूर्तस्य चतुर्वि शति द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षष्टिः सप्तष्टि भागाः (१५९६६) अभिजिदादीनामुत्तरभाद्रपदा पर्यन्तानां नक्षत्राणां शोध्यन्ते, . स्थिताः पश्चात् त्रयोमुहूर्ताः, एकस्य च मुहूर्तस्य एकनवति षिष्टिभागाः एकस्य च द्वाषष्टि ६२६७
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy