SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ 'चन्द्रप्रतिस् 'सप्तपट्या भागो हियते, लब्धा चतुर्विंशतिर्द्वापष्टिभागाः (28) शेर्पाास्तिष्ठन्ति' पटष्टि: 'ते ६.२ ५४४ एकस्य ं द्वार्षाष्टभागस्य सप्तषष्टिभागाः (१६) तत आगतं यथोक्तमभिजिन्नक्षेत्रस्य शोधनक $1 'o' ') 你 प्रमाणम् ( ९-२४ (६६) इति तृतीयगाथार्थः ॥३॥ ६२ ६७ } साम्प्रतं शेषनक्षत्राणां शोधनकानि प्रदर्श्यन्ते - 'उगुण' इत्यादि गाथात्रयेण | 'उगुण हूं' एकोनषष्ठम् एकोनपष्टयधिकं शतं (१५९) 'पोहवया' प्रोष्ठपदा उत्तरभाद्रपदा एकोनषष्टच धिकं शतं मुहर्त्तानामभिजित आरम्य उत्तरभाद्रपदा पर्यन्तानां नक्षत्राणां शोधनकमिति भावः । तथाहि--नवमुहूर्त्ता अभिजिन्नक्षत्रस्य ? त्रिंशन्मुहूर्त्ताः श्रवणस्य ३०, त्रिंशद् धनिष्ठायाः ३०, पञ्चदशे शतभिषजः १५, त्रिंशत् पूर्वभाद्रपदायाः ३०, पञ्चचत्वारिंशद, उत्तरभाद्रपदायाः - ४५, सर्वसंकलनया जातम् - एकोनषष्ट्यधिकं शतं (१५९) मुहूर्त्तानामभिजितः आरम्योत्तरभाद्रपदा नक्षत्रपर्यन्तं शोधनकमिति । तथा 'तिसु चेव नवोत्तरेसु रोहिणिया' त्रिपु. चैव नवोतरेषु शतेपु रोहिणिका रोहिणी पर्यन्तमित्यर्थः शुद्धयति, अयं भावः - त्रिभिः शतैर्नवोत्तरैः (३०९) रेवतीत आरभ्य रोहिणी पर्यन्तानि नक्षत्राणि शोध्यन्ते - तथाहि - रेवत्यास्त्रिंशत् ३०, अश्विन्यास्त्रिशत् ३०,भरण्याः पञ्चदश १५, कृत्तिकायास्त्रिंशत् ३०, रोहिण्याः पञ्चचत्वारिंशत् ४५ । सर्वसंकलनया जातं पञ्चाशदधिकं गतम् (१५०), पु पूर्वोक्तस्य एकोनषष्ट्यधिकशतस्य (१५९ समेलने भवन्ति नवोत्तराणि त्रीणि शतानि (३०९) अभिजित आरम्य रोहिणी पर्यन्तानां नक्षत्राणां शोधनकानीति । ततः 'तिसु नवनउइमु भवे पुणव्त्रसू' त्रिपु नवनवत्यधिकेषु तेषु (३९९) पुनर्वसुः 'पुनर्वसु पर्यन्त मित्यर्थः । अत्रायं भावः - रोहिण्या अनन्तरं प्राप्तस्य मृगशिरस - त्रिंशत् ३०, आर्द्रायाः पञ्चदश १५, पुनर्वसोः पञ्चचत्वारिंशत् ४५, नाता सर्वसकलनया नवतिः - (९०) एषा संख्या पूर्वोक्तसंख्यायां नवोत्तर त्रिशतरूपायां संमेल्यते, जायन्ते नव नवत्यधिकानि श्रीणि शतानि (३९९), एतानि अभिजित आरम्य पुनर्वसु पर्यन्तानां नक्षत्राणां शोधनकानि 'नातानि । ततः 'उत्तराफग्गू - पंचेव अउणपम्ना' उत्तराफाल्गुनी पञ्चैव एकोनपञ्चाशानि शतानि, एकोन पञ्चाशदधिकानि पञ्चशतानि (५४९) पुण्यत आरभ्य उत्तराफाल्गुनी पर्यन्तानां नक्षत्राणां शोधनकानि, मयं भावः पुष्यस्य त्रिंशत् ३०, अश्लेपायाः पञ्चदश १५, मघायात्रिंशत् “३०, पूर्वाफाल्गुन्या त्रिंशत् ३०, उत्तराफाल्गुन्याः पञ्च चत्वारिंशत् ४५ । जातं सर्वसंकलनया पञ्चाशदधिकं शतम् (१५०), एतत् पुण्यत आरम्योत्तराफाल्गुनीपर्यन्तानां नक्षत्राणां शोधनकम् । एषा संख्या पूर्वसंख्यायां नवनवत्यधिकत्रिशतरूपायां (३९९) संमेल्यते, नायन्ते एकोन पञ्चाशदधिकानि पञ्चशतानि मुहूर्त्तानामभिजित आरभ्य उत्तराफाल्गुनी पर्यन्तानां नक्षत्राणां
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy