________________
चन्द्रप्राप्तिसूत्रे से णिक्खममाणे सरिए दोच्चंसि अहोरत्तंसि उत्तराए अंतराए भागाए तस्सादिपएसाए अम्भितरं तच्चं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चार चरइ । ता जया णं सरिए अभितरं तच्चं दाहिणं अद्धमण्डलसंठिई उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहि एगद्विभागमुहुत्तेहिं उणे, दुवालसमुहुत्ता राई भवइ चउहि एगटिभागमुहुत्तेहिं अहिया । एवं खलु एएणं उवाएणं णिक्खममाणे सरिए तयाणंतराओ तयाणंतरंसि तंसि २ देसंसि तं तं अद्धमंडलसंठिई संकममाणे२ दाहिणाए अंतराए भागाए तस्सादिपएसाए सव्ववाहिरं उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चार चरइ । ता जया णं सूरिए सव्ववाहिरं उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जद्दण्णएदुवालसमुहुत्ते दिवसे भवइ । एस णं पढमे छम्मासे । एस णं पढमस्स छम्मासस्स पज्जवसाणे ।
से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि उत्तराए अंतराए भागाए तस्सादिपएसाए वाहिराणंतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ । ता जया णं सरिए वाहिराणंतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगद्विभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगद्विभागमुहुत्तेहि अहिए । से पविसमाणे सरिए दोच्चंसि अहोरतसि दाहिणाए अंतराए भागाए तस्सादिपएसाए बाहिराणंतरं तच्च उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ । ता जया णं सुरिए वाहिराणंतरं तच्चं उत्तरं अद्धमंडलसंठिई उपसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ चउहि एगट्टि भागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगहिभागमुहुत्तेहिं अहिए । एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं तसि २ देसंसि तं तं अद्धमंडलसंठिई सकममाणे२ उत्तराए अंतराए भागाए तस्सादिपएसाए सव्वभतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ । ता जया ण सूरिए सब्बभतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकहपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एसणं आइच्चे संवच्छरे । एसण आइञ्चसंवच्छरस्स पज्जवसाणे ॥ ५॥
॥ दाहिणा अद्धमंडलसठिई समत्ता ॥ छाया-तावत् कथं ते अर्धमण्डलसंस्थितिः आख्यातेति वदेतू ? तत्र खलु इयं द्विविधा अर्धमण्डलसंस्थितिः प्रज्ञप्ता, तद्यथा-दाक्षिणात्या चैव अर्धमण्डलसंस्थितिः ।