SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १-२ सू० ५ दाक्षिणात्यार्द्धमण्डलसंस्थितिस्वरूपम् ३३ भागैरधिका चतुर्दशमुहर्ता (१४-६) रात्रिर्भवति, एवं सर्वबाह्यमण्डालात् सर्वाभ्यन्तरमण्डलाभिमुखगमनसमये दिवसस्य वृद्धिः, रात्रेश्च हानिः कर्तव्या । तथा च सूर्यस्य बाह्यादभ्यन्तरगमनसमये एकनवतितमे मण्डले गते सूर्य अष्टपश्चाशगिरेकपष्टिभागैरधिकश्चतुर्दशमुहूत्तों (१४-१८) दिवसो भवति, रात्रिश्च त्रिभिरेकषष्टिभागैरधिका पञ्चदशमुई (१५-१) भवति एवं द्विनवतितमे मण्डले गते सूर्ये पष्टिसंख्यकैरेकपष्टिभागैरधिकश्चतुर्दशमुहूत्तों (१४) दिवसो भवति, रात्रिश्च एकेनैकषष्टिभागेनाधिका पञ्चदशमुहर्ता (१५ ..) भवति । एवं करणे पञ्चदशमुहत्तों दिवसः पञ्चदशमुहर्ता रात्रिश्च कदापि न लभ्यते । एकनवतितममण्डलादपरि द्विनवतितमं मण्डलमधं रथाप्यते तदा दिवसस्य रात्रश्च पञ्चदशमुहूर्तात्मकं समानत्वं लभ्यते नान्यथा, तच्च भगवता न विवक्षितम् अतः पञ्चदशमुहूत्तों दिवसः, पञ्चदशमुहूर्ता च रात्रिः परिपूर्णत्वेन कदापि न भवतीत्यवधारणीयमिति | 'पाहुडियागाहाओ' प्राभृतिका गाथाः पोकार्थसंग्राहिका गाथाः अत्र 'भाणियचाओ' भणितव्याः वक्तव्याः । एता गाथाः साम्प्रतं कापि पुस्तके न लभ्यन्तेऽतो व्युन्छिन्ना जाता इत्यनुमीयते ॥ सू० ४ ॥ इति प्रथमस्य मामृतस्य प्रथमं प्राभृतमाभृतं समाप्तम् ॥१-१॥ पर्व प्रथमस्य प्राभृतस्य प्रथमं मुहर्त्तवृद्ध्यपवृद्धिप्रतिपादकं प्राभृतप्राभृतं प्रतिपादितम् ,साम्प्रतमर्द्धमण्डलसंस्थितिनिरूपकं द्वितीयं प्राभृतप्राभृतं प्रतिपादयन्नाह-'ता कहं ते अद्धमंडलसंटिड इत्यादि। मलम-'ता कहं ते अद्धमंडलसंठिई आहितेति वदेजा ? तत्थ खलु इमा दुविहा अद्धमंडलसंठिई पण्णत्ता, तं जहा-दाहिणा चेव अद्धमंडलसंठिई, उत्तरा चेत्र अद्धमंडलसंठिई २ । ता कहं ते दाहिणा अद्धमंडलसंठिई आहितेति वदेज्जा ? ता अयणं जंबुद्दीचे दीवे सवदीवसमुदाणं जाव परिक्खेवेणं पण्णत्ते । ता जया णं सूरिए सबभतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । से निक्खममाणे सरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्सादिपएसाए अभितराणंतरं उत्तरं अदमंडलसंठिई उवसंकमित्ता चारं चरइ । ता जया णं सूरिए अभितराणंतरं उत्तरं अदमंडलसंठिई उक्संकमित्ता चारं चरइ तयाणं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगहिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगहिभागमुहुत्तेहि अहिया ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy