________________
चन्द्राप्तिप्रकाशिका टीका प्रा० १-२ सू०५ दक्षिणात्यार्द्धमण्डलसंस्थितिस्वरूपम् ३५ औतरा चैव अर्धमण्डलसंस्थितिः । तावत् कथं ते दाक्षिणात्या अर्धमण्डलसंस्थितिः आख्यातेति वदेत् ? तावत्अयं खलु जम्बुद्वीपो द्वीपः सर्वद्वीपसमुद्राणां यावत्-परिक्षेपेण प्रज्ञप्तः । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरां दक्षिणाम् अर्धमण्डलसंस्थितिम् उपक्रम्य चार चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्पकः अष्टादशमुहर्तो दिवसो भवति, जघन्यिका द्वादशमुहर्ता रात्रिर्भवति । अथ निकामन् सूर्यःनवं संवत्सरं अयन् प्रथमे अहोराने दाक्षिणात्यात् अन्तरात् भागात् तस्यादिप्रदेशात् आभ्यन्तरानन्तराम औत्तराम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति । तावत् यदाखलु सूर्यः आभ्यन्तरानन्तराम् ओत्तरां अर्द्धमण्डलसंस्थितिम् उरसंक्रम्य चारं चरति तदा खलु अष्टादशमुहतॊ दिवसो भवति द्वाभ्याम् एकपष्टिभागमुहर्ताभ्याम् ऊनः द्वादशमुहता रात्रिर्भवति द्वाभ्याम् एकपष्टिभगमुहर्ताभ्याम् अधिका । अथ निष्क्रामन् सूर्यः द्वितीये अहोराने औत्तरात् अन्तरात् भागात् तस्यादिप्रदेशात् आभ्यन्तरां तृतीयों दाक्षिणात्यां अर्धमण्डलसंस्थिति उपसंक्रम्य वारं चरति । तापत् यदा खलु सूर्यः आभ्यन्तरां वतीयां दाक्षिणात्याम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चार चरति तदा खलु अष्टादशमुहा दिवसो भवति चतुर्भिः एकपष्टिभागमुहत्तः ऊनः, द्वादशमुहर्ता रात्रिभवति चतुर्भिरेकपष्टिभागमुहत्तैः अधिका। एवं खलु पतेन उपायेन निष्क्रामन् सूर्य. तदनन्तरात् तदनन्तरस्मिन् तस्मिन् २ देशे तां तां अर्धमण्डलसंस्थिति संक्रामन् दाक्षिणात्यात् अन्तरात् भागात् तस्याविप्रदेशात् सर्ववाद्याम् औत्तराम् अधमण्डलसंस्थितिमउपसंक्रम्य चार चरति। तावत् यदा खलु सूर्यः सर्ववाह्याम् औत्तराम् अर्धमण्डलस्थितिम् उपसंक्रम्य चार चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्फपिका अष्टादशमुहर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहत्तों दिवसो भवति। एतत् खलु प्रथमम् पण्मासम् । एतत् खलु प्रथमस्य पण्मासस्य पर्यवसानम् ।
अथ प्रविशन् सूर्यः द्वितीयं पण्मासम् अयन् प्रथमे अहोरात्रे पौत्तरात् अन्तरात् भागात तस्यादिप्रदेशात्-बाह्यानन्तरां दाक्षिणात्याम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चार घरति । तावत् यदा खल सुर्यः वाहानन्तरां दाक्षिणात्याम् अर्घमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहर्ता रात्रिर्भवति द्वाभ्याम् एकपष्टिभागमुहर्ताभ्याम् ऊना, द्वाशमुहत्ती दिवसो भवति द्वाभ्याम् एकपप्टिभागमुहर्ताभ्याम् अधिकः । अथ प्रविशन् सूर्यः द्वितीये अहोरात्र दाक्षिणात्यात् अन्तरात्भागात् तस्यादिप्रदेशात् वाह्यानन्तरां तृतीयाम् औत्तराम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः बाह्यां तृतीयाम् औतराम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति तदा खलु अष्टादशमहर्ता रात्रिर्भवति चतुर्भिः पकपष्टिभागमुहत्तैः ऊना, द्वादशमुहत्तों दिवसो भवति चतुभिः एकपष्टिभागमुहत्तः अधिकः । एवं खलु एतेन उपायेन प्रविशन् सूर्यः तदनन्तरात् तदनन्तरां तस्मिन् २ देशे तां ताम् अर्धमण्डलसंस्थितिं संक्रामन् २ औतरात् अन्तरात् भागात् तस्यादिप्रदेशात् सर्वाभ्यन्तरां दक्षिणात्याम् अधमण्डलसंस्थितिम् उपसंक्रम्य चारं चति । तावत् यदा खलु सर्वाभ्यन्तरा दाक्षिणात्याम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्त अष्टादशमुहृत्तौ दिवसो भवति, जघन्यिका द्वादशमुहर्ता रात्रिर्भवति । एतत् खलु द्वितीयं षण्मासम् । एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् । एष खलु आदित्यसंवत्सरः । एतत् खलु आदित्यसंवत्सरस्य पर्यवसानम् ॥ सू० ५॥