________________
चन्द्राप्तिप्रकाशिकाटीका प्रा १२ सू ४
ऋतुवक्तव्यताप्रतिपादनम् ५२९ शोध्यते स्थित नि पश्चात् अष्टत्रिंशदधिकानि पञ्चशतानि, (५३८), एतेभ्योऽपि चतुस्त्रिंशदधिक शतं (१३४) पूर्वभाद्रपदाया शोध्यते, स्थितानि पश्चात् चतुरधिकानि चत्वारि शतानि (४०४)एतेभ्योऽपि एकोत्तरं शतद्वयं (०१) उत्तराभाद्रपदाया: शोध्यते, स्थितं त्र्युत्तरं शतद्वयम् (२०३) अस्मादपि चतुस्त्रिंशदधिकं शतं (१३४) रेवत्याः शोभ्यते, स्थिता पश्चादेकोनसप्ततिः (६९) तत आगतम्-अश्विनीनक्षत्रम्यैकोनसप्ततिभागान् (६९) चतुस्त्रिंशदधिकशत भागा सत्कान् अवगाह्य चन्द्रो द्वितीयं स्वकीयमृत परिसमापयतीति । अथान्तिमद्वयुत्तरचतुःशततम (४०२) चन्द्र विषयप्रश्नेऽपि स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिः स्थाप्यते, ततः प्रत्येकचन्द्रौ ट्यत्तरद्वयुत्तरवृद्धिक्रमेण द्वयुत्तरचतुःगततमे चन्द्र” त्र्युत्तराणि अष्टौगतानि (८०३) समायान्ति तत रुयुत्तरैरष्टभि शतैः (८०३) घ्रवराशिर्गुण्यते, जातानि द्वे लक्षे, चतुश्चत्वारिंशत् सहस्राणि, नवशतानि पञ्चदशोत्तराणि (२४४९१५), मत्र एकनक्षत्रपर्यायपरिमाणं-पष्टयधिकानि पत्रिंशच्छतानि (३६६०), एतावत्प्रमाणं भवति, तदेव प्रदीते-पट्सु अर्द्धक्षेत्रेषु प्रत्येकं सप्तषष्टिरंशाः (६७), षट्सु द्वधः क्षेत्रेषु प्रत्येक मेकोत्तरं शतद्वयम् २०१) अंशानाम्, शेपेषु पञ्चदशः समक्षेत्रेषु नक्षत्रेषु प्रत्येक चतस्त्रिंशदधिकं शतम् (१३४) इति । तत्र पड अर्द्धक्षेत्राणि नक्षत्राणीति तेषां प्रत्येकं सप्तषष्टयांशात्मकत्वात् पट् सप्तपष्टया गुण्यन्ते जातानि द्वयुत्तराणि चत्वारिंशतानि (४०२) एते षण्णां समक्षेत्राणामंशाः । तथा षट्र द्वचर्द्धक्षेत्राणि नक्षत्राणीति तेषां प्रत्येकमेकोत्तरद्विशतांशात्मकत्वात् पह एकोत्तरशतद्वयेन (२०१) गुण्यन्ते, जातानि पडुत्तराणि द्वादश शतानि (१२०६) एते पएणां द्वयर्धक्षेत्रनक्षत्राणामंशाः । तथा शेषाणि पञ्चदश नक्षत्राणि समक्षेत्राणीति तेषां प्रत्येकं चतुत्रिंशदधिकशतांशात्मकत्वात् पञ्चदश चतुस्त्रिंशदधिकेन शतेन (१३४) गुण्यन्ते जातानि दशोत्तराणि विंशतिशतानि (२०१०), एते पञ्चदशानां समक्षेत्रनक्षत्राणामंशा इति । एते त्रयोऽपि राशय एकत्र मील्यन्ते, जातानि अष्टादशाधिकानि पटू त्रिंशच्छतानि (३६१८), एषु शेषस्याष्टाविंशतितमस्याभिजिन्नक्षत्रस्य द्विचत्वारिंशत् (४२) प्रक्षिप्यन्ते, जातानि-पष्टयधिकानि पत्रिशच्छतानि (३६६०) इति . अंशानां कोष्ठकम्
एतावता-एकेन नक्षत्रपर्यायपरिमाणेन पूर्व षण्णामर्धक्षेत्राणामंशाः-४०२ राशेः (२४४९१५) भागो हियते, लब्धा षट्षष्टिः षण्णांद्वयर्धक्षेत्राणामंशाः-१२०६ (६६) नक्षत्रपर्यायाः, पश्चादवतिष्ठन्ते-पञ्च पञ्चापञ्चदशानां समक्षेत्राणामंशाः-२०१० शदधिकानि त्रयस्त्रिंशच्छतानि (३३५५)। एभ्योऽभिअभिजिन्नक्षत्रस्यांशाः-४२ जितो द्वाचत्वारिंशत् शोध्यते, स्थितानि शेषाणि त्रयो· सर्व योग -३६६०
दशाधिकानि त्रयस्त्रिंशच्छतानि (३३१३), एभ्यो द्वय