________________
चन्द्रप्रशामिले (३०५) गुणने कृते नायन्ते द्वे लक्षे, चतुश्चत्वारिंशत् सहस्राणि, पञ्चदशोत्तराणि नवशतानि (२४४९१५) । एषां चतुस्त्रिंशदधिकेन शतेन (१३४) भागो , हियते, लब्धानि सप्तविंशत्यधिकान्यष्टादशशतानि (१८२७) । शेपास्तिष्ठत्यंशाः सप्तनवतिः (९७) अस्या द्विकेनापवर्तनायां जाताः सार्धा अष्टचत्वारिंशत् (४८) सप्तपष्टिभागाः(४) । तत आगतम्-युगादितः सप्तविंशत्यधिकेपु अष्टादशसु शतेषु (१८२७) दिवसानामतिकान्तेषु, ततः परस्य अष्टाविंशत्यधिकाटादशशततमस्य (१८२८) दिवसस्य साईवष्टचत्वारिंशत्संख्यकेपु (१८) सप्तपष्टिभागेपु गतेषु सत्सु द्वचत्तरचतुःशततमस्य (४०२) चन्द्रोंः परिसमाप्तिर्भवतीति एतेषु च चन्द्रद्धेषु चन्द्रः नक्षत्रयोगपरिज्ञानार्थ वृद्धः करणगाथा प्रोक्ता, तश्चहि. "सो चेव धुवो रासि, गुणरासोवि य हवंति ते चेव । । नक्खत्त सोहणाणि य, परिजाणिसु पुचभणियाणि ॥१॥ • छाया - म एव ध्रुवो रागिः गुणरागयोऽपि च भवति ते एव । नक्षत्रशोधनानि, परिजानीहि पूर्वभणितानि ॥१॥ इति !
अस्या व्याख्या-चन्द्रत्तूनां चन्द्रनक्षत्रयोगार्थ 'सो चेव धुवोरासी' इति स एव पञ्चोक त्तरंगतत्रयप्रमाणो ध्रुवगगिर्जातव्यः । तथा 'गुणगसीवि हवंति ते चेव' गुणराशयोऽपि गुणकार राशयोऽपि एकादिका व्युत्तर वृद्धास्ते एव भवन्ति ये पूर्वप्रदर्शिताः, 'नक्खत्त सोहणामि' नक्षत्रशोधनकान्यपि 'पुव्यमणियाणि' पूर्वभणितानि 'अभिइम्मि चायाला' इत्यादिवचनाद् द्वाबरवाशिप्रभृतीनि 'परिजाणसु' परिजानीहि । एवं कृते विवक्षिते चन्द्रा नियतो नक्षत्रयोगः सनागटनीमि करणगाथाक्षगर्थ. । अथात्रकोऽपि पृच्छेत् यत् प्रथमे चन्द्र कश्चन्द्रनक्षत्रयोगः । इति, तत्र स एव ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणः (३०५) स्थाप्यते, स एव प्रथमचन्द्रोंः पृष्टवाद एकेन गुण्यते जातस्तावानेव (३०.) ततः 'अभिइम्मि वायाला' इति वचनात् अभिजितो द्वाचत्वारिंशत् शोच्यते, गेपे तिष्टतः त्रिपष्ठ्यधिक हे शते (२६३) ततश्चतुस्त्रिंशदधिकेन शतेन (१३४) श्रवण शुद्धः, स्थितं पश्चादेकोनत्रिशटविकं शतम् (१२९), तस्य द्विकेनापवर्तना क्रियते जाताः साचितुः पष्टिः (६४) सप्तपष्टिभागाः । तत आगतम्-अभिजितः श्रवणस्य च परिमोगानन्तरं धनिष्ठायाः साईचतुष्पष्टिसंख्यकान् सप्तपष्टिभागानवगाद्य चन्द्रः स्वकीयमृतुं परिसमा. पयतीति । द्वितीयचन्दतु जिज्ञामायां स एव ध्रुवराभिः (३०५) चत्तरवृद्धिक्रमेण त्रिभिमुग्मते जायन्ते पञ्चदशोत्तगणि नवरातानि (९१५), तत्रामिजितो द्विचत्वारिंशत् शोध्यन्ते, स्थितानि पश्चात् विससाधकानि अटो शतानि (८७३), ततश्चतु त्रिंशदधिकं शतं (१३४)श्रवणस्य शोध्यते स्थितानि पश्चात् एकोनचत्वाग्गिदधिकानि मतगनानि (७३९) एतस्मात् चतुस्त्रिगटधिकं शतं (१३५) भनिष्ठाया. गायने, जातानि पन्चोत्तराणि षट् शतानि (६०५) एतस्मादपि सप्तपष्टि शतभिषन: