________________
५३०
चन्द्रप्राप्तिसून शीत्यधिकानि त्रिंशच्छतानि (३०८२) श्रवणत आरम्यानुराधापर्यन्तानां त्रयोविंशतिनक्षत्राणां गोधनकानि गोध्यत स्थिते-एकत्रिंगदधिके द्वे शते (२३१) एभ्यः सप्तषष्टि (६७) ज्येष्ठाया: गोध्यते, स्थित चतुष्पष्टयधिकं शतम् (१६४), अस्मात् चतुस्लिंगदधिकं शंत (१३४) मूलनक्षत्रस्य योन्यते, स्थिताः पश्चात् त्रिंशत् (३०), तत आगतम–पूर्वाषाढानक्षत्रस्य त्रिंशतं चतुस्लिंशदधिकशतभागानामन्यादवगाह्य चन्द्रो द्वयुत्तरचतुःशततमं (४०२) स्वकीयमृतुं परिसमापयतीति ।
तदेवं सूर्यर्तुपरिमाणं चन्द्रर्तुपरिमाणं च प्रोक्तम्, साम्प्रतं सूत्रमनुसरामः, तत्र लोक रूढचा यावत्क्रमेकैकस्य चन्द्रौः परिमाणं भवति तावत्कं परिमाणं प्रदर्शयति-'ता सव्वेंविणं' इत्यादि ।
'ता सम्बे विणं' इति 'ता' तावत् 'सचे विणं' सर्वेऽपि पटसंख्याकाः प्रावृडादाय ऋतुवः 'एए' पते पूर्वोक्ता. 'चंदउऊ' चन्द्रर्तवः 'दुवेरमासा' द्वौ द्वौ मासौ प्रत्येकं द्वि द्वि मासप्रमाणाः सन्ति । तत्र 'ति चउप्पण्णेणर' इति त्रीणि- शतानि चतुष्पञ्चाशदधिकानि रात्रिन्दिवानाम, तथा एकस्य रात्रिन्दिवस्य द्वादश च द्वापष्टि भागाः ( ३५४-५), इति चन्द्रसंवसरगत्रिन्दिवप्रमाणम्, इत्येव रूपेण 'आदाणेणं' आदानेन इत्येवंरूपसंवत्सरप्रमाणग्रहणेन 'गणिज्जमाणा' गण्यमानी मासौ 'साइरेगाई एगृणसही२ राइंदियाई एकोनपष्टिरेकोनषष्टिः गनिन्दिवानि सातिरेकाणि किश्चिदाधिकचयुक्तानि 'राईदियग्गेणं' रात्रिन्दिवाण रात्रिन्दिव परिमाणेन 'आहिया' आख्यातो, चन्द्र सत्कं मासद्वयं किश्चिदधिकैकोनपटिरात्रिन्दिवपरि परिमितं भवनि 'तिबएज्जा' इति वदेसू कथयेत् स्वशिष्येभ्यः । तथाहि-द्वि द्वि मासप्रमाणाः पइतब इति चतुष्पश्चाशदधिकानां त्रयाणां रात्रिन्दिवशतानां ( ३५४ ) पभिर्भागे हुते लब्धा एकोनपष्टिरहोरात्रा., द्वादशानां द्वापष्टिभागानां पड्मिगि हूते लब्धौ द्वौ द्वापष्टिभागी इतितयोः सातिकत्वमिति । एवं च सति कर्ममासापेक्षया एकैकस्मिन् ऋतौ लौकिकमेकैकं चन्द्रर्तुम्अधिकृन्य व्यवहारन एकैकोऽवमग त्रो भवति, एवं सकले कर्मसंवत्मरे पड्भवमरात्रा भवन्ति, नदेव मृत्रकारः प्रदर्शयनि-तत्थ खलु' इत्यादि, 'तत्थ' तत्र तस्मिन् कर्मसंवत्सरे चन्द्रसंवत्सग्मानिन्य व्यवहारतः 'खलु' निश्चयेन 'इमे' वन्यमाणाः 'छ योमरत्ता पण्णत्ता' पड्अवमरागः प्रजप्ताः 'तं जहा' तद्यथा--'तडए पव्वे' तृतीये पर्वणि प्रथमः १ । 'सप्तमे पव्वे सप्तमे पर्वणि दिनीयः २ । 'एक्कारसमे पञ्चे' एकादशे पर्वणि तृतीयः ३ । 'पण्णरसमे पन्चे' पश्चददी पर्वणि चतुर्थ ४ । 'पगृणवीसहमे पव्वे' एकोनविंशतितमे पर्वणि पञ्चमः ५। 'नीसमे परे' प्रयोविद्यानिनमे पर्वणि पाठः । एते षट् अवमगत्राः प्रज्ञमा चन्द्रसंवत्सरे दृति । यमन भावना-रह कालम्य मृयादि क्रियोपनिनस्यानादिप्रवाहपनित प्रति नियत स्त्रमावस्य